SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रमैयबन्द्रिका टीका श. ९ ३० ३२ सू० १२ भवान्तरप्रवेशनकनिरूपणम् २४९ प्रभायाम् अधःसप्तम्यां च भवन्ति ३, 'अहवा रयणप्पभाए, सक्करप्पभाए, वालु यप्पभाए, धूमप्पभाए, तमाए य, होज्जा ४ ' अथवा रत्नप्रभायाम् , शर्करामभा. याम् , वालुकामभायाम् , धूमप्रभायाम् , तमःप्रभायां च भवन्ति ४, एवं रयण प्पमं अमुयंतेसु जहा पंचण्हं पञ्चकसंजोगो तहा भाणियव्वं' एवं पूर्वक्तिरीत्या रत्नप्रभाम् अमुश्चत्सु शर्क राप्रभृतिषु यथा पश्चानां नैरयिकाणां पञ्चकस योगो भणितस्तथा अत्रापि पञ्चकसं योनो भणितन्यः, 'जाव अहवा रयणप्पभाए पंकप्पभाए, जाव अहेसत्तमाए होज्जा' यावत् अथवा उत्कृष्टपदिनो नैरयिका- रत्नप्रभायां वालुकाप्रभायां, पङ्कप्रभायां धूमप्रभायां तमामभायां च भवन्ति, अथवा रत्नप्रभायां पङ्कप्रभायां यावत् धूमप्रभायां तमामभायाम् अधःसप्तम्यां च भवन्ति । अधःसप्तमी पृथिवी में होते हैं ३ ' अहवा रयणप्पभाए, सकरपभाए, घालुयप्पभाए, धूमप्पभाए, तमाए य होज्जा ४, अथवा रत्नप्रभा में, शराप्रभामें, वालुकाप्रभा में, धूमप्रभा में और तमःप्रभा में होते हैं ४, ' एवं रयणप्पभं अमुयंतेसु जहा पंचण्हं पंचकसंजोगो तहा भाणि. यन्वं' इस तरह से रत्नप्रभा को नहीं छोड़कर शर्कराप्रभा आदि पृथिवियों में जैसा पांच नैरयिकों का पंचक संयोग कहा गया है उसी तरह से यहां पर भी पंचकसंयोग कहना चाहिये-'जाव अहवा रयणप्पभाए पंकप्पभाए जाव अहे सत्तमाए होज्जा' यावत् अथवा उस्कृष्टपदी नैरयिक रत्नप्रभा में, वालुकामभा में, पंकप्रभा में, धूमप्रभा में और तमःप्रभा में होते हैं, अथवा रत्नप्रभा में, पंकप्रभा में यावतधूमप्रभा में, तम प्रभो मे और अध सप्तमी मे होते हैं १५ । अध भाए, सक्करप्पभाए, वालुयप्पभाए, धूमप्पभाए, तमाए य होजा" (४) अथवा રત્નપ્રભા, શર્કરા પ્રભા, વાલુકાપ્રભા, ધૂમપ્રભા અને તમપ્રભામાં ઉત્પન્ન થાય છે " एवं रयणप्पभं अमुयतेसु जहा पचण्ह पचकसजोगो तहा भाणियव्य " ॥ પ્રમાણે રત્નપ્રભા પદને છેડ્યા વિના શરામભા આદિ પૃથ્વીઓમાં જે પાંચ નારને પંચકસંયોગ પહેલાં કહેવામા આવ્યું છે, એ જ પ્રમાણે અહીં પણ પંચકસ વેગ કહેવો જોઈએ છેલ્લાં પંચકસ યોગી ભંગ આ પ્રમાણે બનશે. " जाव अहवा रयणप्पभाए, पकप्पभाए, जाव अहे सचमाए होज्जा" अथवा તે ઉત્કૃષ્ટપદી નારકો રત્નપ્રભા, તાલુકા પ્રભા, ૫કપ્રભા, ધૂમપ્રભા અને તમપ્રભામાં ઉત્પન્ન થાય છે. અથવા ઉપરના ચાર પદે અને અધ સપ્તમીમાં તેઓ રત્નપ્રભા, પંકપ્રભા, ધૂમપ્રભા, તમ પ્રભા અને અધઃસપ્તમીમાં ઉત્પન્ન થાય છે म ३१
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy