SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२४ भगवतीसूत्र (६१) भवन्ति । सर्वे पां मेलने सप्तत्रिंशदधिकत्रयस्त्रिंशच्छतानि भङ्गा भवन्ति ३३३७ । एवं संख्यातनैरयिकानाश्रित्य-एक संयोगे सप्त७, द्विकसंयोगे एकत्रिशदधिकशतद्वयम् २३१, त्रिकसंयोगे पञ्चत्रिंशदधिकानि सप्तशतानि ७३५, चतुष्क संयोगे पञ्चाशीत्यधिकं सहस्रमेकम् १०८५, पञ्चकसंयोगे एकपष्टयधिकं शताष्टकम् ८६१, पटकस योगे सप्तपञ्चाशदधिकं शतत्रयम् ३५७, तथा-एकषष्टि ६१ श्चेति सर्व संमेलने सप्तत्रिशदुत्तरशतत्रयाधिकसहस्रत्रयभङ्गाः (३३३७) भवन्तीति ।मु.१०॥ संख्यातनैरयिकाणां कोष्ठकम्संख्यातानाम् एकसंयोगे ७ संख्यातानाम् द्विवासंयोगे २३१ त्रिकसंयोगे ७३५ चतुष्कसंयोगे १०८५ पञ्चकसंयोगे ८६१ पटकसंयोगे ३५७ सप्तकसंयोगे ६१ सर्वसंमेलने ३३३७ साथ गुणा करने पर ३५७ भंग होते हैं। सप्तकसंयोग में पूर्वोक्त भावनानुसार ६१ भंग होते हैं। इस प्रकार सख्यात नैरयिकों के नैरयिक प्रवेशन में कुल भंग ३३३७ हो जाते हैं। इस प्रकार से संख्यात नैरयिकों को आश्रित करके एक संयोग में ७ द्विकसंयोग में २३१, त्रिकसंयोग में ७३५, चतुष्क संयोग में १०८५, पंचक संयोग में ८६१, षटूक संयोग में ३५७ और सप्तकस योग में ६१ ये सब मिलकर ३३३७ भंग होते हैं । मू.१० ॥ ષકસંગી ૭ ભંગ બને છે તેથી એવાં પ૧ વિકલ્પના ૭૪૫૧=૩૫૭ ષટ્રક સગી ભંગ બને છેસકસ યોગમાં પૂર્વોક્ત કેમથી ૬૧ ભંગ થાય છે. આ રીતે સંખ્યાત નારકોના નૈરવિક પ્રવેશનમાં કુલ ૩૩૩૭ ભંગ થાય છે તેમના એક્સયેગી ૭ ભંગ, બ્રિકસંગી ૨૩૧ ભંગ, ત્રિકસરગી ૭૩૫ ભંગ, ચતુષ્કસંગી ૧૦૮૫ભ ગ, પંચકસંચાગી ૮૬૧ ભંગ, ષટકસંગી ૩૫૭ભંગ, અને સમકસચગી ૬૧ ભંગ થાય છે. તેથી કુલ ભંગ ૩૩ ૭ થાય છે સૂ.૧૦
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy