SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६८ ३९२ १८८ प्रमैयचन्द्रिका टी० श०९ उ३ सू० ५ भवान्तरपवेशननिरूपण सप्तकसंयोगस्य गुणनेऽष्टाविंशतिः (२८) भवन्ति । एपां च सर्वेषां मेलने पश्चाधिक पञ्चसहस्र ( ५००५) भङ्गा भवन्ति ॥ सू० ८ ।। नवानां नैरयिकाणां कोष्ठकम्नवानाम् एकसंयोगे " द्विकसंयोगे , त्रिकसंयोगे ९८० , चतुष्कसंयोगे १९६० , पञ्चकसंयोगे १४७० " षट्कसंयोगे " सप्तकसंयोगे ૨૮ सर्वसंमेलने ५००५ मूलम्-" दस भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होज्जा जाब अहेसत्तमाए वा होज्जा ७, अहवा एगे रयणप्पभाए नकलकरप्पभाए होज्जा, एवं दुया संजोगो जाव सत्तलंजोगो य जहा नवाह, 'नवरं एक्केको अन्भहिओ संचारयनो सेसं तं चेव अपच्छिम आलावगो-अहवा पत्तारि रयणप्रसाए, एणे सक्करप्पभाए जाव एगे अहेसत्तमाए होज्जा ॥ सू० ९ ॥ छाया-दश भदन्त ! नैरयिकाः नैरयिकप्रवेशनकेन प्रविशन्तः पृच्छा, गाङ्गेय । रत्नप्रभायां वा भवन्ति यावत् अधःसप्तम्यां वा भवन्ति ७, अथवा एको रत्नप्रभायां, नव शर्करामभायां मवन्ति, एवं द्विकसंयोगो यावत् सप्तकसंयोगश्च यथा नवानाम् , नवरम्' एकैकोऽभ्यधिकः संचारयितव्यः, शेपं तदेव, अपश्चिमआलापक:-अथवा चत्वारो रत्नपभायाम् , एकः शराप्रभायास् , यावत् एकोऽधः सप्तम्यां भवति ।। मू० ९॥ होते हैं। इम तरह ७-१६८,९८०, १९६०, १४७०, ३९२, २८, इन सब का योगं करने पर ५००५ भंग इन नौ नारकों के बैरयिक प्रवेशन में होते हैं । सू०८ ॥ । કુલ ૨૮ સપ્તક સગી ભંગ થાય છે. આ રીતે નવ નારકના નરયિક પ્રવે. शनमा ७+१६८+ ८० + १८६०+१४७० + ३६२ + २८ = ५००५ संग याय छ. ।। सू. ८॥
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy