SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७६ भगवती सूत्रे माएं, एगे असत्तमाए होज्जा, एवं संचारेयवं जाव अहवा दो रयणप्पभाए, एगे सकरप्पभाए, जाव एगे अहेतमाए होज्जा ॥ सू० ७ ॥ छाया - अष्ट भदन्त ! नैरयिका नैरयिकप्रवेशनकेन प्रविशन्तः पृच्छा, गाङ्गेय ! रत्नप्रभायां वा भवन्ति, यावत् अधः सप्तम्यां वा भवन्ति, अथवा एको रत्नप्रभायां सप्त शर्करामभायां भवन्ति, एवं द्विक्संयोगः । एवं यावत् पट्कसंयोगथ, यथा सप्तानां भणितस्तथा अष्टानामपि भणितव्यः, नवरम् एकैकोऽस्यधिकः संचारयितव्यः, शेषं तदेव यावत् पट्कसंयोगस्य, अथवा त्रयः शर्करामभायाम् एको वालुकाप्रभायां यावत् एकोऽधः सप्तम्यां भवति, अथवा एको रत्नप्रभायां यावत् एकस्तमायाम्, द्वौ अधःसप्तम्यां भवतः, अथवा एको रत्नमभायां यावत् द्वौ तमःप्रभायाम्, एकोऽधःसप्तम्यां भवति एवम् संचारयितव्यम् यात्रत् अथवा द्वौ रत्नप्रभायाम्, एकः शर्कराप्रभायाम्, यावत् एकोऽधः सप्तम्यां भवति ॥ स्रु० ७ ॥ टीका - अथाष्टानां नैरयिकाणां त्र्यधिकसहस्रत्रय विकल्पान् प्रतिपादयितुमाह— 'अट्ठ भंते' इत्यादि । ' अट्ठ मंते ! नेरइया नेरइयप्पवेसणएणं पविसमाणा पुच्छा ' गाङ्गेयः पृच्छति - हे भदन्त ! अष्ट नैरयिकाः नैरयिकप्रवेशन केन प्रविशन्तः किं रत्नप्रभायां भवन्ति ? किं वा शर्कराप्रभायां किंवा वालुकाप्रभायाम्, किंवा टीकार्थ - अष्ट नैरयिकों के ३००३ विकल्पों को प्रतिपादन करने के लिये सूत्रकार ने यह सूत्र कहा है इसमें गांगेय ने प्रभु से ऐसा पूछा है (अट्ठ भंते । नेरा नेरइयप्पवेसणए णं पविसमाणा पुच्छा ) हे भदन्त ! आठ नैरयिक नैरधिकप्रवेशनक द्वारा नैरपि भव में प्रवेश करते हुए क्या रत्नप्रभा में होते हैं ? या शर्कराप्रभा में होते हैं ? या वालुकाप्रभा में होते हैं ? या पंक्रमभा में होते हैं ? या धूमप्रभा में होते अट्ठ भंते !, नेरइया " त्याहि " ટીકા—આ સૂત્રમાં સૂત્રકારે નરકગતિમાં પ્રવેશ કરતા આઠ નારકેાના ૩૦૦૩ વિકલ્પાનું પ્રતિપાદન કર્યુ છે. ગાંગેય અણુગાર મહાવીર પ્રભુને એવા प्रश्न पूछे छे – अट्ठ भंते ! नेरइया नेरइयच्पवेसणएणं पुच्छा " हे लहन्त ! વૈરયિકપ્રવેશનક દ્વારા નૈરયિક ભવમાં પ્રવેશ કરતા આઠ નારકે! શું રત્નપ્રભામાં ઉત્પન્ન થાય છે? શર્કરાપ્રભામાં ઉત્પન્ન થાય છે? કે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે ! કે પંકપ્રભામાં ઉત્પન્ન થાય છે? કે ધૂમપ્રભામાં ઉત્પન્ન થાય છે?
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy