SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७ मैन्द्रिका डी० शे० ९ उ० ३२ सू०६ भवन्तिर प्रवेशनक निरूपणम् रामभायाम् एको वालुकाप्रभायाम्, एकः पङ्कमभायाम्, त्रयो 'धूमप्रभायाम्, इत्वादिक्रमेण रत्नप्रभाप्राधान्ये पञ्चदश १५. शर्कराप्रभाप्राधान्ये पञ्च ५, वालुकाप्रभाप्राधान्ये एकः १। (१५ - ५ - १ ) एवं सर्व संमेलने एकविंशति भङ्गाः (२१) भवन्ति । एषां पञ्चदशभिर्विकल्पैर्गुणने पञ्चदशाधिकशतत्रय (३१५) भङ्गा भवन्तीति । अथ सप्तानां पट्क संयोगे पइभिर्विकल्पै द्विचत्वारिंशद् (४२) भङ्गाः भवन्ति । षड् विकल्पा यथा - एकः एकः एकः एकः एकः द्वौ १, एकः एकः एकः एकः द्वौ एकः २, एकः एकः एकः द्वौ एकः एकः ३, एकः एकः द्वौ एकः एकः एकः ४ एकः द्वौ एकः एकः एकः एकः ५, हो एकः एकः एकः एकः एकः ६। (१हैं। इनका तात्पर्य ऐसा है कि एक नारक रत्नप्रभा में, एक नारक शर्करामभा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, और तीन नारक धूमप्रभा में उत्पन्न हो जाते हैं। इसी तरह से आगे के विकल्पों के विषय में भी समझ लेना चाहिये अर्थात् एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में दो नारक पंकप्रभा में और दो नारक धूमप्रभा में उत्पन्न हो जाते हैं २ इत्यादि रूप से रत्नप्रभा पृथिवी की प्रधानता में १५ भंग होते हैं, शर्कराप्रभा की प्रधानता में ५ भंग होते हैं, वालुकाप्रभा की प्रधानता में एक भंग होता है । १५-५ -१ का जोड़ २१ आता है इन २१ भंगों के साथ १५ विकल्पों का गुणा करने पर पंचक संयोग संबंधी ३१५ भंग निष्पन्न हो जाते हैं । सात नारकों के षट्क योग में छह विकल्पों द्वारा ४२ भंग होते हैं । ये कैसे होते हैं ? सो इसी बान को अब टीकाकार प्रकट करते पहेली लंग मा प्रमाने छे -" मे रत्नलाभां मे शशलामा, એક વાલુકાપ્રભામા એક પ્`કપ્રભામાં અને ત્રણ ધૂમપ્રભામાં ઉત્પન્ન થાય છે ” એજ પ્રમાણે પછીના ભગા પણ સમજવા ખીજા વિકલ્પના પહેલા ભગ આ પ્રમાણે સમજવા- એક નારક રત્નપ્રભામાં, એક શર્કરાપ્રભામાં, એક વાલુકાપ્રભામાં, એ પકપ્રભામાં અને એ ધૂમપ્રભામાં ઉત્પન્ન થાય છે ” એજ પ્રમાણે પછીના વિકલ્પે પણ સમજી લેવા. આ રીતે પહેલા વિકલ્પમાં રત્નપ્રભાની પ્રધાનતાવાળા ૧પ ભંગ, શર્કરાપ્રભાની પ્રધાનતાવાળા પ ભંગ અને વાલુકાપ્રભાની પ્રધાનતાવાળા ૧ ભંગ અને છે. પહેવા વિકલ્પના કુલ ભગ ૧૫+ ૫૧=૨૧ થાય છે. એવાં ૧૫ વિકાના કુલ ૫ચકસચેાગી ભગ २१ × १५ = ३१५ थाय छे. સાત નારકીના ષટ્ક સચાગમાં ૬ વિકા દ્વારા ૪ર ભગ થાય છે. ते विम्ध्यो नीये अभाये समन्नषा- (१) १-१-१-१-१-२ ना, (२) १०१०
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy