SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी०० ९ उ०३२ सू०६ भवान्तरप्रवेशनकनिरूपणम् १६७ द्विचत्वारिंशत्तम भङ्गमाइ-' अहवा दो सकरप्पभाए, एगे वालयप्पभाए, जाव एगे अहेसत्तमाए होज्जा' अथवा द्वौ शर्कराप्रमायां भवतः, एको वालुकामभायां भवति, यावत्-एकः पङ्कप्रमायाम् , एको धूममभायाम् , एकस्तमःमभायाम् , एकोऽधः सप्तम्यां भवति । तत्र विकसंयोग-चतुष्कसंयोग-पञ्चसंजोग-पटकसंयोगेषु जायमानान् भङ्गान् प्रदर्शयति, तत्र सप्तानां त्रिकसंयोगे पञ्चदशभिर्विकल्पैः पञ्चविंशत्यधिक पञ्चशत (५२५) मङ्गाः भवन्ति । अत्र पञ्चदशविकल्पाः यथा-एक. एकः पञ्च १, एकः द्वौ चत्वारः २, द्वौ एकः चत्वारः ३, एकः त्रयः त्रयः ४, द्वौ द्वौ त्रयः ५, त्रयः एकः त्रयः ६, एकः चत्वारः द्वौ ७, द्वौ त्रयः द्वौ ८, त्रयः द्वौ द्वौ ९, चत्वारः एकः द्वौ १०, एकः पञ्च एकः ११, द्वौ चत्वारः एकः १२, त्रयः त्रयः एकः१३, चतुष्क संयोग में पंचकसंयोग में और षट्कसंयोग में हुआ है सात नारकों के षट्कसंयोग में जो अन्तिम ४२ वां भंग है वह (अहवा दो सक्करप्पभाए, एगे वालुयप्पाए, जाव एगे अहे सत्तमाए होज्जा) अथवा दो नारक शर्कराममा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में एक नारक धूमप्रभा में, एक नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है" यह है। ___ अब त्रिक संयोग में, चतुष्क संयोग में, पंचक संयोग में और षट्कसंयोग में जायमान भङ्गों को दिखाया जाता है। वहां सात नारकों के त्रिकसंयोग में १५ विकल्पों द्वारा ५२५ भंग होते हैं। ये किस प्रकार से होते हैं ? लो वही प्रकार अब कहा जाता है-१-१-५, १-२-४, २-१-४, १-३-३, २-२-३, ३-१-३, १-४-२, २-३-२, ३-२-२, (४२ मा ) 01 मा प्रभार पनेछ-" अहवा दो सक्करप्पभाए, एगे वालुयप्पभाए, जान एगे अहे सत्तमाए होज्जा" मया रे ना२४ २४२प्रनामा, એક નારક વાલુકાપ્રસામાં, એક નારક પંકપ્રભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમ પ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. હવે ત્રિકસોગમાં, ચતુષ્કસંગમાં, પંચકસ યોગમાં અને કસગમાં જે ભગો બને છે તેમને પ્રકટ કરવામાં આવે છે-સાત નારકેના ત્રિકસ ગમાં ૧૫ વિક દ્વારા પર૫ કુલ ભંગ થાય છે. ते वि४क्ष्य 21 प्रमाणे भने छ-(१) १-१-५ ना, (२) १-२-४ ना, (3) २-१-४ नो, (४) १-3-3 1, (५) २-२-3 11, (६) 3-१-3 ना, (७) १-४-२ ना, (८) २-३-२ ना, (६) 3-२-२ नो, (१०) ४-१-२ नो,
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy