SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रमै यचन्द्रिका टीको शं० ९ उ० ३२ V० ६ भवान्तरप्रवेशनकनिरूपणम् १६३ लत्तमाए होज्जा, अहवा एगे रयणप्रभाए, एगे सस्करप्पभाए, जाव एगे अहेसन्तभाए होज्जा ॥ सू० ६ ॥ छाया-सप्तभवन्त ! नैरयिकाः नैरयिकपवेशनकेन मविशन्तः पृच्छा ? गाङ्गेय ! रत्नप्रभायां वा भवन्ति, यावत् अधःसप्तम्यां वा भवन्ति ७, अथवा एको रत्नप्रभायां पट् शर्करामभायां भवन्ति, एवम् एतेन क्रमेण यथा पण्णां द्विकसंयोगस्तथा सप्तानामपि भणितव्यः, नवरम्-एकः अभ्यधिकः संचार्येत, शेषतदेव, त्रिकसंयोगश्चतुष्कसंयोगः पञ्चकसंयोगः षट्कसंयोगश्च पण्णां यथा तथा सप्तानामपि भणितव्यः, नवरम् एकैकोऽभ्यधिकः संचारयितव्यो, यावत् पटकसंयोगः, अथवा द्वौ शर्कराममायाम् एको वाल काममायाम् , यावत् एकोऽधः सप्तम्यां भवति, अथवा एको रत्नप्रभायास् एकः शर्कराप्रभायाम् , यावत् एकोऽधः सप्तम्यां भवति । ॥ सू०६॥ ___टीका-अथ सप्त नरयिकाणां पोडशाधिकसप्तदशशत (१७१६ ) भङ्गान् प्रतिपादयितुमाह- सत्त भंते ! नेरइया' इत्यादि । ' सत्त भंते ! नेरइया नेरइय पवेसणएणं पविसमाणा पुच्छा ' गाङ्गेय पृच्छति-हे भदन्त ! सप्त नैरयिकाः नैरयिकपवेशनकेन प्रविशन्तः नैरयिकभवप्रवेशनं कुर्वन्तः किं रत्नपभायां, किंवा शर्करामभायां किंवा वालुकाप्रभायां, किंवा पङ्कप्रभायां, किंवा टीकार्थ-सूत्रकार ने इस सूत्र द्वारा सात नैरयिकों के १७१६ भंगों का प्रतिपादन किया है-इसमें गांगेय ने प्रभु से ऐसा पूछा है(सत्त भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा) हे भदन्त ! सात नारक नैरयिक प्रवेशनक द्वारा प्रवेश करते हुए नैरयिक भव में प्रवेश करते हुए क्या रत्नप्रभा में होते हैं ? या शर्कराप्रभा में होते हैं ? या वालुकाप्रभा में होते हैं ? या पंकप्रभा में होते हैं ? या धूमप्रभा में ટીકાર્થ–સૂત્રકારે આ સૂત્ર દ્વારા સાત નારકના સાત નરકમાં પ્રવેશનક વિષેના ૧૭૧૬ અંગેનુ નીચે પ્રમાણે પ્રતિપાદન કર્યું છે – सांगेय मारना प्रश्न-" सत्त भंते ! नेरझ्या नेरइयपवेसणएण' पवि. समाणा पुच्छा " 3 महन्त ! २यि: प्रवेशन १२। मन्य गतिमाथी ना२४. ભવમાં પ્રવેશ કરતા સાત નારકે શું રત્નપ્રભામાં ઉત્પન્ન થાય છે? કે શર્કરા પ્રભામાં ઉત્પન્ન થાય છે? કે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે? કે પંકપ્રભામાં ઉત્પન્ન થાય છે? કે ધમપ્રભામાં ઉત્પન્ન થાય છે? કે તમ પ્રભામાં ઉત્પન્ન થાય છે? કે અધસમમાં ઉત્પન્ન થાય છે?
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy