SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४६ भगवती सूत्रे तियासंजोगो भणिओ तहा छण्हवि तियासंजोगो भाणियव्वो, नवरं एक्को अहिओ उच्चारेयव्वो, सेसं तं चैव३४ । चउक्कसंजोगोवि तहेव | पंच संजोगोवि तहेव, नवरं एक्को अव्महिओ संचारेव्व जाव पच्छिमो भंगो | अहवा दो वालुयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए, तगे अहे सत्तमाए होज्जा । अवाएगे रयणप्पभाए, एगे सक्करप्पभाए, जाव एगे तमाए होज्जा १ अहवा एगे रयणप्पभाए, जाव एगे धूम भाए, एगे अहे सत्तमाए होज्जा २ अहवा एगे रयणप्पभाए जाव एगे पंकष्पभाए, एगे तमाए एगे अहे सत्तमाए होज्जा ३ । अहवा एगे रयणप्पभाए जाव एगे वालुयप्पभाए, एगे धूमप्पभाए, एगे अहे सत्तमाए होज्जा ४ | अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, एगे पंकष्पभाए, जाव एगे अहे सत्तमाए होज्जा ५ | अहवा एगे रवणप्पभाए, एगे वालुयप्पभाए, जाव एगे अहे सत्तमाए होज्जा ७ ॥ सू० ५ ॥ " छाया-पड् भदन्त | नैरयिकाः नैरयिकप्रवेशन केन प्रविशन्तः किं रत्नप्रभायां भवन्ति ? पृच्छा, गाङ्गेय ! रत्नप्रभायां वा भवन्ति यावत् अधः सप्तम्यां वा भवन्ति, अथवा एको रत्नप्रभायां पञ्च शर्करामभायां वा भवन्ति, अथवा एको रत्नप्रभायां पञ्च वालुकाप्रभायां वा भवन्ति, यावत् अथवा एको रत्नप्रभायां पञ्च अधः सप्तम्यां भवन्ति । अथवा द्वौ रत्नममायां चत्वारः शर्करामभायां भवन्ति, यावत् अथवा द्वौ रत्नप्रभायां चत्वारोऽधः सप्तम्यां भवन्ति अथवा त्रयो रत्नप्रभायां त्रयः शर्करा प्रभायाम्, एवमेतेन क्रमेण यथा पञ्चानां द्विक्संयोगस्तथा पण्णामपि भणितव्यो, नवरम् एकोऽभ्यधिकः संचारयितव्यो यावत् अथवा पंच तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति । अथवा एको रत्नप्रभायाम् एकः शर्कराप्रभायां चत्वारो वालुकामभायां भवन्ति, अथवा एको रत्नप्रभायाम्, एकः शर्कराप्रभायां चत्वारः पङ्कप्रभायां भवन्ति, एवं यावत् अथवा एको रत्नप्रभायाम्, एकः शर्करामभायाम्, चत्वारो
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy