SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श० ९ ७० ३२ सू० ४ भवान्तरप्रवेशनकनिरूपणम् १११ 'अहवा चत्तारि रयणप्पभाए, एगे सकरप्पभाए होज्जा ' अथवा चत्वारो रत्नप्रभायाम् , एकः शर्करामभायां भवति । 'एवं जाव अहवा चत्तारि रयणप्पभाए, एगे अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् अथवा चत्वारो रत्नप्रभायाम् , एकस्तु वालुकाप्रभायां भवति२, अथवा चत्वारो रत्नमभायाम , एकः पङ्कममायाँ भवति३॥ अथवा चत्वारो रत्नप्रभायाम् एको धूमप्रभायां भवति४, अथवा चत्वारो रत्नपभायाम् एकस्तु तमायां भवति ५ । अथवा चत्वारो रत्नप्रभायाम् एकोऽध:सप्तम्यां भवति ६॥ इति चतुर्थविकल्पे पट ६ । एवं विकल्पचतुष्टयेन पट्, षट्, षट्, पट्, ६-६-६-६ इवि रत्नप्रभाप्राधान्ये चतुर्विंशतिभङ्गा जाताः २४ । ६ भंग होते हैं, जो इस प्रकार से हैं-(अहवा चत्तारि रयणप्पभाए, एको संकरप्पभाए होज्जा) अथवा चार रत्नप्रभा में उत्पन्न हो जाते है और एक शर्कराप्रभा में उत्पन्न हो जाता है १, (एवं जाव अहवा चत्तारि रयणप्पभाए एगे अहे सत्तमाए होज्जा) अथवा चार रत्नप्रभा में और एक वालुकाप्रभा में उत्पन्न हो जाता है २, अथवा-चार रत्नप्रभा में और एक नारक पंकप्रभा में उत्पन्न हो जाता है ३, अथवा चार नारक रत्नप्रभा में और एक नारक धूमप्रभा में उत्पन्न हो जाता है ४, अथवा चार नारक रत्नप्रभा में उत्पन्न हो जाते हैं और एक नारक तमःप्रभा में उत्पन्न हो जाता है ५, अथवा चार नारक रत्नप्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है ६, इस तरह से चारों विकल्पों के ये २४ अंग हो जाते हैं। ये २४ भंग यहाँ रत्नप्रभा पृथिवी की प्रधानता से हुए हैं। - હવે ૪–૧ ના ચોથા વિકલ્પના ૬ ભંગ પ્રકટ કરવામાં આવે છે– ( अहया चत्वारि रयणप्पभाए, एको सक्करप्पभाए होज्जा, एवं जाव अहवा चत्तारि रयणप्पभाए, एगे अहे सत्तमाए होज्जा ) (1) अथवा ते पाय ना माना यार તારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને એક નારક શર્કરા પ્રભામાં ઉત્પન્ન થાય છે (૨) અથવા ચાર ન રક રત્નપ્રભામાં અને એક નારક વાલુકાપ્રભામાં ઉત્પન્ન થાય છે(૩) અથવા ચાર નારક રત્નપ્રભામાં અને એક નારક પકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા ચાર નારક રત્નપ્રભામાં અને એક નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૫) અથવા ચાર નારક રત્નપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા ચાર નારક રતનપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ રીતે ચારે વિકલપના મળીને ૨૪ ભાંગાઓ થાય છે આ ૨૪ ભાંગાએ રત્નપ્રભા પૃથ્વીની પ્રધા નતાની અપેક્ષાએ બન્યા છે.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy