SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५८ पश्चात्कृते २६ पर्विंशतिभङ्गकोष्टकम् । एकसंयोगिनः पड्भङ्गाः ६ स्त्री १, पुरुषः २, नपुंसकस् ३. स्त्रियः४, पुरुषाः ५, नपुसकानि६ }& द्विक्संयोगिनो द्वादश भङ्गाः १२, तत्र स्त्रीपुरुपयोगे चत्वारो भङ्गाः ४ स्त्री, १ । २ । खियः, पुरुषः २ । स्त्रियः, पुरुषाः ४ } ४ एवं - स्त्रीनपुंसकयोगे चत्वारो भङ्गाः ४ खी, नपुंसकम् १ | स्त्रीनपुंसकानि२। ३। भगवतीस ―――― त्रिसंयोगेऽष्टभङ्गाः ८ स्त्री, पुरुषः, नपुंसकम् १ स्त्री, पुरुषः, नपुंसकानि २ स्त्री, पुरुषाः, नपुंसकम् ३ स्त्री, पुरुषाः, नपुंसकानि ४ स्त्रियः, पुरुषः, नपुंसकम् ५ स्त्रियः पुरुषः, नपुंसकानि ६ स्त्रियः, पुरुषाः, नपुंसकम् ७ स्त्रियः, पुरुषाः, नपुंसकानि ८ एकसंयोगे षट्६,द्विकसंयोगे द्वादश १२ त्रिसंयोगे चाष्टौ ८ । सर्वसंमेलने } ४ एवं पुरुष - नपुंसकयोगेऽपि चत्वारो भङ्गाः ४ पुरुषः, नपु सकम् १ । पुरुषः, नपुंसकानि२। पुरुषाः, नपु सकम् ३ । पुरुषाः, नपुसकानि४ | १२ 1 एते द्विक्संयोगे द्वादशभङ्गाः जाताः षड्विंशतिर्भङ्गाः । २६ । अथ ऐर्यापथिक कर्मबन्धनमेव अतीतादिकालत्रयेण प्ररूपयितुमाह-' तं भते किं बंधी, बंधइ, बंधिस्सह ?' हे भदन्त ! तत् ऐर्यापथिकं कर्म किं वद्धवान् बध्नाति, की अपेक्षा से प्ररूपणा करते हैं- इसमें गौतम ने प्रभु से ऐसा पूछा है तं भंते! किं बंधी, बंधइ, बंधिस्सइ' हे भदन्त ! इस ऐर्यापथिक कर्म को पहिले - भूतकाल में क्या किसी जीव ने बांधा है ? वर्तमान में वह इसे बांधता है ? भविष्यत्काल में क्या वह इसे बांधेगा ? इस प्रकार का यह पहिला विकल्प है - इसी तरह से सान विकल्प और हैं जो इस प्रकार से हैं - 'बधी, बंध, न बंधिस्सइ ' २ किसी जीव ने क्या इसे હવે સૂત્રકાર આ એર્યોપથિક ક બંધનની ત્રણે કાળની અપેક્ષાએ પ્રરૂપણા કરે છે गौतम स्वाभीन। प्रश्न - " तं भते | बंधी, बधइ, व घिस्सइ ? હે ભદન્ત ! આ અય્યપથિક ક`ના ખધ શું ભૂતકાળમા કોઇ જીવે ખાંધ્યા છે ? વમાનકાળમાં તે તેને ખાંધે છે ? અને ભવિષ્યકાળમાં શું તે તેને ખાંધશે ? આ પ્રમાણે પહેલા ભંગ છે. ખીજા સાત ભંગ ( વિકલ્પ ) નીચે प्रभा -" बधी, वधइ, न बंधिस्सइ " (२) । लवे पहेलां शुते न "9
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy