SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०९ उ०३१२०६ श्रुत्वाप्रतिपन्नावधिशानिनिरूपणम् ७३७खलु भदन्त ! एकसमये कियन्तो भवन्ति गौतम ! जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन अष्टशतम् (१०८) तत् तेनार्थेन गौतम। एवमुच्यते-श्रुत्वा खलु केवलिनो वा यावत् केवल्युपासिकाया वा यावत् अस्त्येककः केवलज्ञान मुत्पादयेत्, अस्त्येकको नो केवलज्ञानमुत्पादयेत्, तदेवं भदन्त ! तदेवं भदन्त ! इति ।।०६।। इति नवमशतकस्य एकत्रिंशत्तमः उद्देशकः समाप्तः ।। ९-३१ ।। अश्रुत्वा केवली के समान जानना चाहिये, यावत् वह अढाई द्वीप समुद्रों के किसी एक भाग में होता है। (तेणं भंते! एगसमएणं केवड्या होजा) हे भदन्त ! वे श्रुत्वा केवली एक समय में कितने हो सकते हैं? (गोयमा) हे गौतम ! (जहण्णेणं एको वा दो वा तिन्नि वा, उक्कोसेणं अट्ठसयं-से तेणटेणं गोयमा! एवं बुच्चइ, सोच्चाणं केवलिस्स वा जाव केवलि उवासियाए वा जाव अत्थेगइए केवलनाणं उप्पाडेज्जा, अत्थेगइए ना केवलनाणं उप्पाडेज्जा-सेवं भंते ! सेवं भंते ! त्ति) श्रुत्वा केवली जघन्य से एक अथवा दो अथवा तीनतक हो सकते हैं और अधिक से अधिक १०८ हो सकते हैं। इस कारण हे गौतम! मैंने ऐसा कहा है कि केवली अथवा यावत् केवली की उपासिका के पास यावत् कोई एक मनुष्य केवलज्ञान को उत्पन्न कर लेता है और कोई एक मनुष्य केवल ज्ञान को उत्पन्न नहीं कर पाता है। हे भदन्त ! जैसा आपने कहा है वह सर्वथा सत्य है-हे भदन्त ! जैसा आपने कहा है वह सर्वथा દ્રોના કેઈ એક ભાગમાં હોય છે, ” આ કથન પર્યાનું પાંચમાં સૂત્રમાં माय मी विषेर्नु ४थन मडी ५ ड ४२. ( ते णं भंते ! एगसमएण केवइया होज्जा) , महन्त ! ४ समयमा सा श्रुत्वा el समवी. शछ ? (गोयमा ! ) 3 गौतम ! (जहण्णेणं एको वा दो वा तिन्नि वा, उक्कोसेणं अदुसय-से तेणटेण गोयमा ! एवं वुच्चइ, सोच्चा णं केवलिस्म वा जाव केवलि उवासियाए वा जाव अत्थेगइए केवलनाण उप्पाडेज्जा, अत्थेगइए नो केवलनोण उप्पाडेज्जा) मे समयमा माछामा माछा से, मे, अथवा ત્રણ મૃત્વા કેવલી સંભવી શકે છે અને વધારેમાં વધારે ૧૦૮ મૃત્વા કેવલી સંભવી શકે છે. હે ગૌતમ ! તે કારણે મેં એવું કહ્યું છે કે કેવલી પાસે અથવા કેવલીની ઉપાસિકા પર્યન્તની કઈ વ્યક્તિ કેવલિપ્રજ્ઞક ધર્મથી લઈને કેવળજ્ઞાન પર્યન્તના પૂર્વોક્ત પદાર્થો પ્રાપ્ત કરી શકે છે અને કોઈ વ્યક્તિ તેમને ઉપદેશ શ્રવણ કરવા છતાં પણ કેવળજ્ઞાન પર્યતનું કંઈ પણ ઉત્પન્ન કરી શકતી नथी. (सेवं भंते ! सेवं भंते ! ति) 3 महन्त ! माघे रे छु ते सपथा सत्य છે. હે ભદન્ત ! આ વિષયનું આપે જે પ્રતિપાદન કર્યું તે સર્વથા સત્ય જ છે. भ ९३
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy