SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ५६ एए चैत्र- छव्वीसं भंगा-भाणियन्त्रा :- एवमुक्तरीत्या एते चैव सर्वे - पविंशतिः भङ्गाः विकल्पाः भणितव्याः" जाव अहवा - इत्थीपच्छाकडा यः पुरिसपच्छाकडा य, नपुंसगपच्छाकडा य बंघंति' यावत् अथवा स्त्रीपश्चात्कृताश्च पुरुषपचात्कृतश्च नपुंसकपश्चात्कृतश्च वध्नन्ति, एवं पडविंशतितमो भङ्गः २६ | म्याचत्पदकथिताः मध्यगताः शेषाः अष्टादशभङ्गाः प्रदर्श्यन्ते, तथाहि - यावत्पदेन - अथवा स्त्रीपश्चात्कृताश्च पुरुषपश्चात्कृताश्च वनंति२६, अथवा स्त्रीपश्चात्कृतश्च पुरुषपश्चात्कृताश्च वध्नन्ति ८, स्रीपश्चात्कृतश्च पुरुषपश्चात्कृतश्च वध्नन्ति ९, अथवा स्त्रीपश्चात्कृताञ्च पुरुषपश्चात्कृताश्च बध्नन्ति १०, अथवा स्त्रीपश्चात्कृतश्च == T252 कर्म को बंध करता है । ' एवं एए चेवं छच्चीसं भंगा भाणियच्चा' इस तरह से ये ही २६ भंग कहना चाहिये। 'जांव अहवा इत्थीपच्छाकडा या पुरिसपच्छाकडा, नपुंसगपच्छाकडा य व धंति यावत् शब्द से यहां ये अवशिष्ट भंग ग्रहीत हुए हैं जो अवैदक जीव कितनेक स्त्रीपश्चात होते हैं और कितनेक पुरुषपश्चात होते हैं वे ऐयपथिक कर्म का वध करते हैं ८, अथवा इनमें जो कोई एक स्त्रीपश्चात्कृत हो तथा कितनेक पुरुषपात्कृत हो तो ये सब भी ऐपिथिक कर्म की बंध करते हैं ९, "अथवा- इनमें कितनेक स्त्रीपश्चात्कृत हीं, कितने के पुरुषपश्चात्कृत हो तो वे भी इस ऐर्यापथिक कर्मका येध करते हैं १० अथवा इनमें कोई एक स्त्रीपश्चात्कृत हो, कोई एक नपुंसक पश्चात्कृत हो तो ऐसा जीव भी इस ऐर्यापथिक कर्म का वध करता है ११, अथवा चैव छब्बीसं भगा भार्णियव्वा" भी प्रमाणे शेत्र २६ विधये. -4241 2.5 मी" जाव- अहो इत्थी, पच्छोकडा य, परिसपुच्छा कड़ा य, नपुं सगपच्छाकडा ति " मासूत्रमा आवता 'जाव ? ( यावत् ) पहश्री नाथेना लगे। ગ્રણ કરવામાં આવ્યા છે. (૮) કેટલાક સ્ત્રી-પુછ્યાકૃત હૈાય અને કાઈ એક પુરુષ પશ્ચાત્કૃત હૈાંય એવાં અવેક' જીવા પણ ઐોપથિક ક ના ખધ કરે છે. (૯) અથવા કોઇ એક સ્ત્રી-પશ્ચાત્યંત હોય અને કેટલાક પુરુષ પશ્ચાદ્ભુત હાય એવાં આવેદક છવા પણ એપિયિક કર્મના બંધ કરે છે. (૧૦) અથવા કેટલાક સ્ક્રીપશ્ર્ચાત્યંત હાય અને ફેટલાક પુરુષ પશ્ચાત્યંત હાય એવા જીવા પણ એથ્યપથિક કત્તા અંધ કરે છે. (૧૧) અથવા કાઇ એક સ્ક્રીપશ્ચાદ્ભુત જીવ હાય અને કોઇ એકે નપુ ́સક પશ્ચાત્યંત જીવ હાય, તે તે પણ ઐય્ય 1 6
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy