SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ प्रमेयश्चन्द्रिका टीका श०९ ३० ३१ सू०५ अश्रुत्वादि केवलिवर्णनम् ७९ पेक्षया सौमनस्यवने मेरौ तृतीये वा, पाण्डुकवने-मेरो चतुर्थे वा भवति, 'अहे होजमाणे गट्टाए वा, दरीए वा होज्जा' सः अश्रुत्वा केवली अधोलोके भवन् गर्तेनिम्नतरे भूभागे 'खड्डा' इतिप्रसिद्ध अधोलोकग्रामादौ वा, दयौं गुहायां वा भवति । ' साहरणं पडुच्च पायाले वा भवणे वा होज्जा' संहरणं प्रतीत्य सहरणापेक्षया पाताले महापातालकलशे वलयामुखादौ वा भवति, भवने भवनपतिदेवनिवासे वा, भवति । 'तिरियं होज्जमाणे पन्नरसनु कम्मभूमीसु होज्जा' तिर्यग्लोके भवन् पञ्चदशनु कर्मभूमिषु पञ्च भरतानि, 'पञ्च ऐरवतानि, पञ्च महाविदेहा इत्येवं लक्षणासु भवति 'साहरणं पडुच्च अडाइज्जे दीवसमुद्दे तदेकदेसभाए होज्जा' संहरणं प्रतीत्य आश्रित्य अर्धतृतीये सार्धद्वये द्वीपसमुद्रे, तदेककोई देवादिकद्वारा यदि इसका हरण कर लिया जावे-तो इसकी अपेक्षासे -सौमनस्यवनमें मेरुके तीसरे वनमें, या पण्डकवनमें मेरुके चतुर्थवन में वह पाया जाता है। ( अहे होज्जमाणे गड़ाए वा दरीए वा होज्जा) यदि वह अश्रुत्वा केवली अधोलोक में होता है तो निम्नतर भूभाग में खड़े में या अधोलोक ग्रामादिकों में, या दरी-गुफा में होता है । (साहरणं पडुच्च पायाले वा भवणे वा होज्जा) और संहरण की अपेक्षा वह पाताल में -महापाताल कलश में, या भवनपतिदेवके निवासरूप भवन में होता है। (तिरियं होज्जमाणे पन्नरससु कम्मभूमिसु होज्जा) यदि वह अश्रुत्वा केवली तिर्यग्लोक में पन्द्रह कर्मभूमियों में होता है। पांच भरत, पांच ऐरवत पांच महाविदेह और ये१५ कर्मभूमियां हैं । (साहरणं पडुच्च अड्डाइज्जे दीवसनुद्दे तदेकदेसभाए होज्जा) संहरण की अपेक्षा હરણ કરવામાં આવે–તે સૌમનસ વનમાં (મેરુના ત્રીજા વનમાં) અથવા ५४ वनमा (भेरुना याथा वनमा) तेस। डाय छे. (अहे होज्जमाणे गड्ढाए वा परिए वा होज्जा) ने त मश्रुत्वा पदी मधोम डाय छ, તે નિખતર ભૂભાગમાં–ખાડામાં, અથવા અલેકવર્તી ગ્રામાદિકમાં કે દરીમાં (शुशमi) डाय छे. (साहरणं पडुच्च पायाले वा भवणे वा होज्जा) भने સંહરણની અપેક્ષાએ તે પાતાળમાં–મહાપાતાળ કલશમાં કે ભવનપતિ દેવના निवासस्थान३५ भवनमा सय छे. (तिरियं होज्जमाणे पन्नरससु कम्मभूमिसु होज्जा) ने भश्रुत्वा ती तिमा डाय छ, त १५ भभूभियामा હોય છે. પાંચ ભરત, પાંચ વિદેહ અને પાંચ અિરાવત, આ પંદર કર્મભૂમિઓ છે (साहरण पडुच्च अड्ढाइज्जे दीवसमुद्दे तदेकदेसभाए होज्जा ) सरगुनी मधे. ક્ષાએ તે અઢી દ્વીપ સમુદ્રમાં કોઈ એક પ્રદેશમાં હોય છે. આ કથનનું લેકમાં
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy