SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ १६ भगवती सूत्रे पञ्चदशसु कर्मभूमिषु भवति । संहरणं प्रतीत्य अर्धतृतीये द्वीपसमुद्रे तदेकदेशभागे भवति । ते खलु भदन्त ! एकसमयेन कियन्तो भवन्ति ? गौतम ! जघन्येन एको वा द्वौवा, त्रयोत्रा, उत्कर्षेण दश, तत् तेनार्थेन गौतम ! एवमुच्यतेअश्रुत्वा खलु केवलिनो वा यावत् अस्त्येककः केवलिपज्ञप्तं धर्म लभेत, श्रवणतया, अस्त्येककः अश्रुत्वा खलु केवलिनो यावत् नो लभेत श्रवणतया, यावत् अस्त्येककः केवलज्ञानमुत्पादयेत्, अस्त्येककः केवलज्ञानं नोत्पादयेत् ॥ ०५ ॥ होता है तो गते मैं - अधोलोक ग्रामादिक में या गुफा में होता है तथा संहरण की अपेक्षा वह पातालकलश में या भवनवासी देवों के भवन में होता है । ( तिरियं होज्जनाणे पनरससु कम्मभूमीसु होज्जा, साहरणं पच अडाइज्जे दीवसमुद्दे, तदेशसभाए होज्जा ) यदि यह तिर्यक लोक में होता है तो पन्द्रहकर्मभूमियों में होता है । संहरण की अपेक्षा से वह अढाई द्वीप समुद्रों के एकभाग में होता है । ( ते णं भंते । एगसमपर्ण केवया होज्जा ) हे भदन्त ! वे अद्भुत्वा केवलज्ञानी एक समय में कितने होते हैं ? ( गोयमा ) हे गौतम ! ( जहणेणं एक्को वा, दो वा तिनि वा उक्कोसेणं दस से तेगद्वेणं गोयमा ! एवं बुबइ असोच्चा णं केवलिस वा जाव अत्थेगइए केवलिपन्नत्तं धग्मं लभेज्ज लवणयाए अत्थेगइए असोच्चा णं केवलि, जाव नो लभेज्ज लवणयाए जाव अत्थेगइए केवलनाणं उप्पाडेज्जा अत्थेगइए केवलनाणं वो उप्पाडेज्जा ) अश्रुत्वा केवलज्ञानी एक समय में कम से कम एक दो और तीन तक माणे गड्डा या दरीए वा, होज्जा, साहरण पडुच्च पायाले वा भवणे वा होज्जा ) જે તે અધેાલેાકમાં હાય છે તે ગત્ત માં-અધાલેાકના ગ્રામાદિકેશમાં અથવા ગુફામાં હોય છે તથા સહુરણની અપેક્ષાએ તે પાતાલકલશમાં કે ભવનવાસી हेवाना भवनमां होय छे. ( तिरियं होज्जमाणे पन्नरससु कम्मभूमीसु होज्जा, साहरणं पडुच्च अड्ढाइज्जे दीवसमुद्दे, तदेकदेसमाए होज्जा ) ले तेसो तिर्य શ્લાકમાં હાય છે, તે પંદર ક`ભૂમિમાં હાય છે અને સ'હરણની અપેક્ષાએ सढी द्वीपसमुद्रोना भेउ लागमां होय छे. ( तेणं अंते ! एग समएणं केवइया होज्जा ? ) हे लहन्त ! अश्रुत्वा वणज्ञानी थे! समयमा टसा था शे छे ? ( गोयमा ! ) हे गौतम ! ( जहण्णेनं एको वा, दो वा, तिन्निवा, उकोसेणं-दस तेण ेणं गोयमा ! एवं वुच्चइ असोच्चाणं केवलिप्स वा जवि अत्थेगइए केवलिपण्णत्तं धम्म लभेज्ज सवणयाए अत्थेगइए असोच्चाणं केवलि जाव नो लभेज्ज सवणयाए जाव अत्थेगइए केवलनाणं उप्पाडेज्जा अत्थेगइए केवलनाणं नो उपाडेज्जा) અશ્રુત્વા કેવળજ્ઞાની એક સમયમાં એક, એ અથવા ત્રણ થાય છે. અને એક
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy