SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ A पुनस्तादृश के बलिवक्तव्यता भगवती पुनरप्याह - ' से णं भंते । ' इत्यादि । मूलम् - से भंते! किं उडूं होज्जा, अहो होज्जा, तिरियं होज्जा ? गोयमा ! उवा होज्जा, अहो वा होज्जा । तिरियं वा होज्जा उड्ड होज्जमाणे सावइ -- वियडावइ --गंधावइ - मालवंत परियारसु ववेयड्डूपव्वसु होज्जा, साहरणं पडुच्च सोमणसवणे वा, पंडगवणे वा होज्जा । अहे होज्जमाणे गड्ढाए वा, दरीए वा, होज्जा, साहरणं पडुच्च पायाले वा, भवणे वा होज्जा । तिरियं होज्जमाणे पन्नरसु कम्मभूमीसु होज्जा, साहरणं पडुच्च अड्डाइज्जे दीवसमुद्दे, तदेकदेसभाए होज्जा । तेणं भंते ! एगसमएणं केवइया होज्जा ? गोयमा ! जहणेणं एक्को वा, दोवा, तिन्निवा, उक्कोसेणं दस, से तेणटुणं गोयमा ! एवं gच्च असोच्चाणं केवान्टस्स वा जाव अत्थेगइए केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, अत्थेगइए असोच्चाणं केवलि० जाव नो लभेज्ज सवणयाए जाव अत्थेगइए केवलनाणं उप्पाडेज्जा, अत्थेगइए केवलनाणं नो उप्पाडेज्जा ॥ सू० ५ ॥ छाया - स खलु भदन्त ! किम् ऊर्ध्व भवति ? अधो भवति ? तिर्यग् भवति ? गौतम ! ऊर्ध्वं वा भवति, अधो वा भवति, तिर्यग् वा भवति । ऊर्ध्वं उत्तरमें प्रभु कहते हैं- (हंता, सिज्झइ जाव अंतं करेइ) हां, गौतम ! वह अश्रुत्वा केवली सिद्ध होता है यावत् समस्त दुःखों का अन्त करता है | सू०४ ॥ महावीर प्रभुना उत्तर- ( होता सिज्झइ जाव अंत करेइ ) डा, गौतम ! તે અશ્રુત્વા કેવલી સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે, સમસ્ત કર્માના નાશ કરે છે અને સમસ્ત દુ:ખાના અન્ત કરી નાખે છે. સૂજા
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy