SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ प्रमेयमन्द्रिका टी०० ९ उ०३१ सू०३ अवधिशानिनो लेश्यादिनिरूपणम् ६८५ सत्था ? गोयमा ! पसत्था नो अप्पसत्था । से गं गोयमा ! तेहिं पसत्थेहिं अज्झवसाणेहिं वड्डमाणेहि अणंतेहिंतो नेरइयभवग्गहणेहितो अप्पाणं विसंजोएइ, अणंतहिंतो तिरिक्खजोणियभवग्गहणेहितो अप्पाणं विसंजोएइ, अणंतेहितो मणुस्सभवग्गहणेहितो अप्पाणं विसंजोएइ, अणंतेहिंतो देवभवग्गहहिंतो अप्पाणं विसंजोएइ, जाओवि य से इमाओ नेरइयतिरिक्खजोणियमणुस्सदेवगइनामाओ चत्तारि उत्तरपयडीओ, तासिं च णं उवग्गहिए अणंताणुबंधी कोहमाणमायालोभेखवेइ, अणंताणुबंधी कोहमाणमायालोभे खवित्ता अपच्चक्खाणकसाए कोहमाणमायालोभे खवेइ, अपच्चक्खाणकसाए कोहमाणमायालोभे खवित्ता पच्चक्खाणावरणकोहमाणमायालोभे खवेइ, पच्चक्खाणावरणकोहमाणमायालोभे खवित्ता संजलणकोहमाणमायालोभे खवेइ संजलण कोहमाणमायालोभे खवित्ता पंचविहं नाणावरणिज्जं, नवविहं दरिसणावरणिज्जं, पंचविहं अंतराइयं, तालमत्थाकडं च णं मोहणिज्ज कटु कम्मरयविकिरणकर अपुवकरणं अणुपविट्ठस्स अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥ सू० ३ ॥ छाया-स खलु भदन्त ! कतिलेश्याम भवति ? गौतम ! तिसपु विशुद्धलेश्यासु भवति, तद्यथा-तेजोलेश्यायां पद्मलेश्यायां शुक्ललेश्यायाम् । स खलु भदन्त !
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy