SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ १७४ भगवती सूत्रे तेणद्वेणं गोयमा ! एवं वृच्चड जाय केवलनाणं नो उप्पाडेज्जा ' हे गौतम! तत् तेनार्थेन एवमुच्यते - यावत् - यस्य केवलज्ञानावरणीयकर्मणां क्षयः कृतो भवति स केवलप्रभृतेः सकाशादश्रुत्वाऽपि केवलज्ञानमुत्पादयेत् यस्य तु केवलज्ञानावरणीय कर्मणां क्षयो नो कृतो भवति स के लिपभूतेः सकाशाद् अश्रुत्वा केवलज्ञानं नोत्पादयेदिति भावः । अथ पूर्वोक्ता नेवार्थान् समुदायेनाह - 'आसोच्चाणं भंते ! केवलिस्स वा जात्र तप्पक्खियउवासियाए वा केवलिपनत्तं धम्मं लभेज्जा सवणयाए " इत्यादि सर्व पूर्ववदेव व्याख्येयमिति ॥ सू० १ ॥ अवधिज्ञानोत्पादवक्तव्यता । अथ केवलिप्रमृतेः सकाशादश्रुत्वैव यथा कथिज्जीवः केवलज्ञानमुत्पादयेत्तथा दर्शयितुमाह - ' तस्स णं भंते । ' इत्यादि । मूलम् - तस्स णं भंते ! छŻ - छट्टेणं अणिक्खित्तेणं तवोकम्मेण उवाहाओ पगिज्झिय पगिज्झिय सूराभिसुहस्त तेणट्टेणं गोयसा ! एवं बुच्च जात्र केवलनाणं नो उप्पाडेज्जा) इसी कारण हे गौतम! मैंने ऐसा कहा है कि जिस जीवका केवल ज्ञानावरणीयकका क्षय किया हुआ होता है वह जीव केवलीसे या यावत् केवली के भावक आदि से विना सुने भी केवलज्ञान उत्पन्न कर लेना है और जिस जीव का केवल ज्ञानावरणीयकों का क्षय नहीं होता है वह जीव केवली से या केवली के श्रावक आदि से विना सुने केवलज्ञान उत्पन्न नहीं कर सकता है। अब इन्हीं पूर्वोक्त अर्थों को समुदाय से कहने के लिये (असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियज्वासियाए वा केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए ) इत्यादि ऐसा कहा है । सो इन सब सूत्रों का अर्थ पहिले की तरह से ही प्रश्नोत्तर रूप में व्याख्यायुक्त करके समझलेना चाहिये ॥ सृ०१ ॥ तेणद्वेण गोयमा । एवं वुच्चइ जोव केवलनाणं नो उप्पाडेज्जा ) हे गौतम! કારણે મે' એવુ' કહ્યુ છે કે જે જીવે કેવળજ્ઞાનાવરણીય કર્મોનાં ક્ષય કર્યાં હાય છે, તે જીવ કેવલી આદિના ઉપદેશ સાંભળ્યા વિના પણ કેવળજ્ઞાન ઉત્પન્ન કરી શકે છે, પરન્તુ જે જીવે કેવળજ્ઞાનાવરણીય કર્મોના ક્ષય કર્યાહાતા નથી, તે જીવ કેવલી આદિનાં વચને શ્રવણ કર્યો વિના કેવળજ્ઞાન ઉત્પન્ન કરી શકતા નથી હવે સૂત્રકાર પૂર્વોક્ત વિષયેાનું સમુદાયરૂપે કથન કરવાને માટે (રોच्चाणं भंते! केवलिस वा जाव तप्पक्खिय उवासियाए वा केवलिपन्नत्त धम्मं लभेज्जा सवणयाए ) त्याहि सूत्रपाठ उद्यो छे ते सूत्रपाठां भावता प्रश्नो ત્તાનું નિરૂપણુ મૂળ સૂત્રામાં કહ્યા પ્રમાણે જ સમજવું. ॥ સૂ॰૧ ॥
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy