SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ प्रभैयबन्द्रिका टीका श०९४० ३१ सू०१ अशुध्वाधर्मादिलाभनिरूपणम् ६६९ ' केवलं आभिणिवोद्दियनाणं उप्पाडेज्जा' हे गौतम ! अस्त्येककः कश्चित्पुरुषः केवलिनो वा सकाशात् यावत् केवलिश्रावकमभृतेः सकाशाद् वा तत्पाक्षिकोपासिकायाः सकाशाद् वा अश्रुत्वा खलु केवलम् आमिनिवोधिकज्ञानमुत्पादयेत्, ' अत्थेगइए केवलं आभिणिवोहियनाणं नो उप्पाडेज्जा ' अस्त्येककः कचिदपरः केवलप्रभूतेः सकाशादश्रुत्वा खलु केवलम् आभिनिवोधिकज्ञानं नो उत्पादयेत् । गौतमः प्राह - ' सेकेण्डेणं जाव नो उप्पाडेज्जा ? हे भदन्त ! तत् केनार्थेन यावत् अस्त्येककः कश्चित् केवलिप्रभृतेः सकाशात् अश्रुखाऽपि केवलम् आभिनियोधिकज्ञानमुत्पादयेत्, किन्तु अस्त्येककः अपरः कश्चित् तथाविधमश्रुत्वा नो केवलम् आभिनिबोधिकज्ञानमुत्पादयेत् ? भगवानाह - ' गोयमा ! जस्स णं आभिणिवोहिय (असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगइए केवलं अभिणिबोहियनाणं उप्पाडेज्जा) कोई पुरुष केवली से या यावत् केवली के श्रावक आदि से नहीं सुन करके भी केवल आभिनिवोधिक ज्ञान उत्पन्न कर सकता है । तथा (अत्थेगहए केवलं आभिणित्रोहियनाणं नो उपाडेज्जा ) कोई एक पुरुष तथाविध उपदेश सुने बिना केवल आभिनियोधिकज्ञान को उत्पन्न नहीं कर सकता है । (से केणट्टेणं जाव नो उपाडेज्जा ) हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि कोई एक जीव केवली आदि से अभिनिवोधिक ज्ञानोत्पादक वचनोंको सुने विना केवल आभिनिबोधिक ज्ञान को उत्पन्न कर सकता है और कोई एक केबली आदि से तथाविध वचनों को बिना सुने आभिनिबोधिक ज्ञान को उत्पन्न नहीं कर सकता है इसके उत्तर में प्रभु कहते हैं (जस्स लिस वा जाव उवासियाए वा अत्थेगइए केवलं आभिणिबोहियनाण' उप्पाडेज्जा ) કોઈ પુરુષ કેવલી પાસે અથવા કેવલીના શ્રાવકાદિની સમીપે આભિનિખાધિકજ્ઞાન પ્રાપ્તિના ઉપદેશ સાંભળ્યા વિના પણ શુદ્ધ આભિનિષેાધિક જ્ઞાન ઉત્પન્ન अ श छे. तथा ( अत्थेगइए केवल आभिणिवोहियनाणं नो उत्पाडेज्जा ) अर्ध જીવ તે પ્રકારના ઉપદેશ સાંભળ્યા વિના શુદ્ધ આભિનિાધિક જ્ઞાન ઉત્પન્ન કરી શકતા નથી. गौतम स्वामीनेो प्रश्न - ( से केणट्टेण जात्र नो उप्पाडेज्जा ? ) हे लहन्त ! આપ શા કારણે એવું કહેા છે કે કોઈ જીવ કેવલી પાસે આભિનિધિ જ્ઞાનેાત્પાદક વચને શ્રવણુ કર્યા વિના પણ શુદ્ધ આભિનિાધિક જ્ઞાન ઉત્પન્ન કરી શકે છે, અને કોઇ જીવ કેવલી આદિની પાસે તે પ્રકારનાં વચના શ્રવણુ કર્યાં વિના આભિનિષાષિક જ્ઞાન ઉત્પન્ન કરી શમ્તા નથી ?
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy