SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६६१ प्रमेयचन्द्रिका टी० श०९ उ०३१ सू० १ अश्रुत्वा धर्मादिलाभ निरूपणम् गौतम ! यस्य खलु जीवस्य चारित्रावरणीयानां कर्मणां क्षयोपशमः कृतो भवति, स खलु जीवः केवलिन' सकाशाद् वा, यावत् केवलिश्रावकमभृतेः सकाशाद् वा ब्रह्मचर्योपदेशमाऽपि केवलं विशुद्धं ब्रह्मचर्यवासम् आवसेत्, अत्र च वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेव आवारकत्वात् । अथ च ' जस्स णं चरित्तावरणिज्जाणं कम्माणं ओसमे नो कडे भवइ, से णं असोच्चा केवलिस्स वा जाव नो आवसेज्जा ' यस्य खलु जीवस्य चारित्रावरणीयानां कर्मणां क्षयोपशमोनो कृतो भवति, स खलु जीवः केवलिनः सकाशाद् वा, यावत् केवलिश्रावकप्रभृतेः सकाशात् वा ब्रह्मचर्योपदेशम् अश्रुत्वा केवलं ब्रह्मचर्यवासं नो आवसेत् । ' से तेणद्वेणं जाच नो चेरवास आवसेजा) जिस जीव के चारित्रावरणीयकर्मों का - चारित्रमोहनीय कर्मों का क्षयोपशम किया हुआ होता है-वह जीव केवली से या यावत् उनके श्रावक आदि से ब्रह्मचर्य का उपदेश नहीं सुन कर के भी विशुद्ध ब्रह्मचर्यवास में रह सकता है, और (जस्स णं चारित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, सेणं असोच्चा केवलिस्स वा जाव नो आवसेना) जिस जीव के चारित्रावरणीयकर्मों का क्षयोपशम नहीं होता है, ऐसा वह जीव केवली से या यावत् उनके श्रावक आदि से ब्रह्मचर्य का उपदेश सुने बिना ब्रह्मचर्यवास में नहीं रह सकता है। यहां चारित्रावरणीय कर्म से विशेषरूप में वेदरूप चादित्रावरणीयकर्मो का ग्रहण करना चाहिये क्यों कि मैथुनविरतिरूप ब्रह्मचर्यवास के ये ही विशेषतः आवारक होते हैं । ( से तेणट्टेणं जाव नो आवसेज्जा ) इस कारण हे गौतम! मैंने ऐसा कहा है यावत् जिस ८८ केवल' ब'भचेरवासं ऑवसेज्जा ) ने लवना यारित्रावरणीय मनो यारित्र મેાહનીય કર્મોના ક્ષચેાપશમ થયેલા હોય છે, તે જીવ કેવલી પાસે અથવા તેમના શ્રાવક આઢિ પાસે બ્રહ્મચર્યના ઉપદેશ સાંભળ્યા વિના પણ શુદ્ધ બ્રહ્મચ વ્રતનું પાલન કરી શકે છે, પરન્તુ जस्स ण चरितावर णिज्जाण' कम्माण खओवसमे तो कडे भवद, से ण असोच्चा केवलिप्स वा जाव नो आवसेज्जा " જે જીવના ચારિત્રાવરણીય કર્માંના ક્ષયાપશમ થયેા હાતા નથી, તે જીવ કેવલી પાસે અથવા તેમના શ્રાવક આદિ સમીપે બ્રહ્મચર્યના ઉપદેશ સાંભળ્યા વિના બ્રહ્મચર્ય વ્રત ધારણ કરી શકતા નથી. અહીં ચારિત્રાવરણીય કથી વિશેષરૂપે વેદ્યરૂપ ચારિત્રાવરણીય કર્મોને ગ્રહણ કરવા જોઈએ, કારણ કે મૈથુન વિરતિરૂપ ખ઼હ્મચર્ય વ્રતના તેએ જ આવારક હાય છે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy