SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ भगवतीस सकाशाद् वा सम्यग्दर्शनोपदेशस् अश्रुत्वाऽपि केवलां बोधि बुध्येत, अत्र दर्शनावरणीयपदेन दर्शन मोहनीयं गृह्यते वोधेः सम्यग्दर्शनपर्यायत्वात् तल्लासस्य च तत्क्षयोपशमजन्यत्रात् । अथ च 'जम्स णं दरिसणादरणिज्जाणं करमाणं स्वओवसमे णो कडे भवट, से ण असोच्चा केवलिस्स वा जाव केवल बोहिं णो बुझेज्जा' यस्य खलु बीवस्य दर्शनावरणीयानां कर्मणां क्षयोपशमो नो कृतो भवति, स खलु जीवः कालिनो वा सकागात् यावत् केवलिश्रादकप्रभृतेर्वा सकाशात् सम्यग्दर्शनोपदेशम् अश्रुत्या केवलां बोधि नो बुध्येत । तदुपसंहरन्नाह-'से तेणटेणं जाव णो युज्झेज्जा' हे गौतम ! अथ तेनार्थेन यावत् यस्य दर्शनावरणीयइसलिये जब सम्यग्दर्शनरूप बोधि का आवारक कर्म दर्शन मोहनीय होता है तब दर्शनावरण से दर्शनमोहनीय कर्म लेना चाहिये क्यों कि सम्यग्दर्शनरूप बोधि का लाभ दर्शनमोहनीय कर्म के क्षयोपशम से ही होता है । तथा-(जस्स णं दरिसणावरणिज्जाणं कम्लाणं खओवसमे नो कडे भवइ, लेणं असोच्चा केवलिस्ल वा जाव केवलं बोहिं णो वुज्झेज) जिस जीव के दर्शनावरणीय कों का क्षयोपशम नहीं होता है वह जीव केवली दे या यावत् केवली के श्रावक आदि ले सम्यग्दर्शन की प्राप्ति का उपदेश सुने बिना केवल बोधि को प्राप्त नहीं कर सकता है, (से तेणष्टेणं जाय णो बुज्झेज्जा) इस कारण हे गौतम ! मैंने ऐसा कहा है कि यावत् जिस जीवके दर्शनावरणीय कोका क्षयोपशम नहीं होता है वह जीव केवली आदिले दर्शन की प्राप्ति करनेका उपदेश सुने विना केवल-शुद्ध बोधिका-सम्यग्दर्शनका अनुभव नहीं कर सकता है । નરૂપ બધિનું આવારક કર્મ દર્શનમેહનીય હોવાથી દર્શનાવરણ પદ દ્વારા દર્શનમેહનીય કર્મગ્રહણ થવું જોઈએ, કારણ કે દર્શનમોહનીય કર્મના ક્ષ५शमथी। सभ्यशन ३५ मोधिनी प्राति थाय छे. तथा (जस्व णं दरि. सणावरणिज्जाण कम्माण खओवसमे नो कडे भवइ, से णं असोच्चा केवलिस्सवा जाव केवल वोहि णो बुज्झेज्जा) २ नाश ना१२jीय भाना क्षयोपशम થયો હતેા નથી, તે જીવ કેવલી પાસેથી અથવા કેવલીના શ્રાવક આદિ પાસેથી સમ્યગ્દર્શનની પ્રાપ્તિને ઉપદેશ સાંભળ્યા વિના કેવલ બધિની-સમ્યशिननी-प्राप्ति 3री शत नथी (से तेणट्रेण जाव नो बुज्झेज्जा) 3 ગૌતમ ! તે કારણે મેં એવું કહ્યું છે કે કોઈ જીવ કેવલી આદિની પાસે સમ્યદર્શનની પ્રાપ્તિને ઉપદેશ સાભળ્યા વિના પણ સમ્યગ્દર્શન પ્રાપ્ત કરી શકે છે, અને કોઈક જીવ કેવલી આદિની સમીપે દર્શનેપદેશ સાંભળ્યા વિના શુદ્ધ • બધિને (સમ્યગ્દર્શનને) અનુભવ કરી શક્તા નથી.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy