SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ भगवती यतनावरणीयानाम् ५, अध्यवसानावरणीयानाम्६, आभिनियोधिकज्ञानावरणीयानाम् ७, यावत् मनःपर्यवज्ञानवरणीयानां कर्मणां क्षयोपशमो नो कृतो भवति १०, यस्य खलु केवलज्ञानावरणीयानां यावत् क्षयो नो कृतो भवति ११, स खल्ल अश्रुत्या केवलिनो वा यावत् केवलिमज्ञप्तं धर्म नो लभेत श्रवणतया, केवलां वोधि नो बुध्येत, यावत् केवलज्ञानं नो उत्पादयेत् । यस्य खलु ज्ञानावरणीयानां कर्मणां क्षयोपशमः कृतो भवति, यस्य खलु दर्शनावरणीयानां कर्मणां क्षयोपशमः कृतो कों का क्षयोपशम किया हुया नहीं होता है, इसी तरह से जीव के चारित्रावरणीयको का, यतनावरणीय को का, अध्यवसानावरणीय. को का, आभिनियोधिकज्ञानावरणीयका का यावत् मनः पर्यवज्ञानावर गीयका का क्षयोपशम किया हुआ नहीं होता है, तथा जिस जीव के केवलज्ञानावरणीयकर्मों का क्षय किया हुआ नहीं होता है ऐसा वह जीव केवलज्ञानी से यावत् उनके पक्ष की उपासिका से सुने विना केवलिप्रज्ञप्त धर्म को प्राप्त नहीं कर सकता है, शुद्ध सम्यक्त्व का अनु भव नहीं कर सकता है, यावत् केवलज्ञान को उत्पन्न नहीं कर सकता है। (जस्सणं णाणावरणिज्जाणं कम्माणं, खओवसमे कडे भवइ, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवससे कडे भवइ, जस्स णं धम्मतराइयाणं एवं जाव, जस्सणं केवलणाणावरणिज्जाणं कम्माणं खए कडे भवइ, से णं असोच्चा केवलिरस वा जाव केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, केवल बोहि वुज्झेज्जा जाव केवलनाणं उपाडेज्जा) तथा जिस -------- - - - - - - ----- -- ---- ------ જીવે ચારિત્રાવરણીય કમીને, યતનાવરણીય કર્મોન, અધ્યવસાનાવરણીય કર્મોને, આભિનિબેધિક જ્ઞાનાવરણીય કર્મોને તથા મનપય જ્ઞાનાવરણીય પર્યન્તના કમેને સોપશમ કર્યો હોતો નથી, તથા જે જીવે કેવલજ્ઞાનાવરણીય કર્મોને ક્ષય કર્યો હતે નથી, એ તે જીવ કેવલજ્ઞાની પાસે અથવા તેમની ઉપાસિકા પર્યતની કઈ પણ વ્યક્તિ પાસે કેવલી પ્રજ્ઞસ ધર્મને શ્રવણ કર્યા વિના કેવલિપ્રજ્ઞસ ધર્મને પ્રાપ્ત કરી શકતો નથી, શુદ્ધ સમ્યકત્વને અનુભવ કરી શકતો નથી, એજ પ્રમાણે “કેવળજ્ઞાન ઉત્પન્ન કરી શકતું નથી.” ત્યાં સુધીનું સમસ્ત કથન ગ્રહણકરવું, (जस्स णं णाणावरणिज्जाण कम्माण खओवसमे कडे भवइ, जस्स णं परिसणावरणिज्जाण कम्माणं ख भोवसमे कडे भवइ, जस्सणं धम्म तराइयाणं एवं जाव, जस्स केवलणाणावरणिज्जाण कम्माण वए कडे भवइ, से ण असोचा फेवलिस वा जाव केवलिपन्नतं धम्म लभेजा सवणयाए, केवलकोहि बुज्झेजा जाव केवलनाण उप्पाडेज्जा) परन्तु रे ना साना२णीय भाना क्षया.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy