SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ भंगवतीस वा, यावत् केवलं श्रुतज्ञानम् उत्पादयेत् , एवं यथा आभिनिवोधिकज्ञानस्य वक्त. व्यता भणिता, तथा श्रुतज्ञानस्यापि भणितव्या, नवरय्-श्रुतज्ञानावरणीयानाम कर्मणां क्षयोपशमो भणितव्यः । एवमेव केवलम् अवधिज्ञानं भणितव्यम् , नवरम् अवधिज्ञानावरणीयानां कर्मणां क्षयोपशमो भणितव्यः । एवं केदलं मनःपर्यवज्ञानम् उत्पादयेत् , नवरं मनःपर्यवज्ञानावरणीयानां कर्मणां क्षयोपशमो भणितव्यः। अभिनियोधिक ज्ञान उत्पन्न नहीं हो सकता है। ( से तेगडेणं जाव नो उप्पाडेज्जा) इस कारण हे गौतम ! मैंने यावत् वह उत्पन्न नहीं कर सकता ऐसा कहा है । (असोच्चा णं भंते ! केवलिस्स वा जाव केवलं सुथनाणं उप्पाडेज्जा) हे भदन्त ! केवली से यावत् श्रवण किये विना कोई जीव शुद्ध श्रुतज्ञान उत्पन्न कर सकता है ? ( एवं जहा आभिणिबोहियनाणस्स वत्तव्यया अणिया तहा सुयनाणस्ल वि भाणियवा) हे गौतम ! जिस प्रकार से आभिनियोधिकज्ञान की वक्तव्यता कही गई है उसी प्रकार से शुद्ध श्रुतज्ञान की भी वक्तव्यता कहनी चाहिये। (नवरं लुयनाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे ) किन्तु श्रुतज्ञान की वक्तव्यता में श्रुतज्ञानावरणीय कर्मों का क्षयोपशम कहना चाहिये । ( एवं चेव केवलं ओहिनाणं, साणियव्वं, नवरं ओहिनाणावरणिज्जाणं कम्माणं खओवसमे भाणियब्वे एवं केवलं मणपज्जवनाणं उप्पाडेज्जा, नवरं मणपज्जवणाणावरणिज्जाणं कम्माणं खओवसमे ( से तेणद्वेण जाव नो उप्पाडेजा ) हे गौतम ! ते २६ मे S५युत ४थन यु छे. (मी "मिनिमाधि ज्ञान उत्पन्न ४१ शत नथी, " मही સુધીનું પૂર્વોક્ત કથન ગ્રહણ કરવું. ( अम्रोच्चाणं भंते ! केवलिस वा जाव केवलं सुयनाण उप्पाडेजा ?) હે ભદન્ત ! કેવલી આદિની પાસે કેવલી પ્રજ્ઞપ્ત ધર્મનું શ્રવણ કર્યા વિના કોઈ 4 श्रुतज्ञान. उत्पन्न ४२॥ ॥छे म२॥ १ ( एवं जहा आभिणिबोहियनाणस्स पत्तव्वया भणिया तहा सुयनाणस्स वि भाणियव्वा ) 3 गौतम ! २वी रीत આભિનિબંધિક જ્ઞાનની વક્તવ્યતા કરવામાં આવી છે, એ જ પ્રમાણે શુદ્ધ श्रुतज्ञाननी तव्यता समवी. (नवर सुयनाणावरणिज्जाणं कम्माणं खओवसमे भाणियध्वे ) ५२न्तु श्रुतज्ञाननी पतव्यती ती मते श्रुतज्ञानावरणीय प्रभात क्षयोपशम . ( एवं चेव केवल ओहिनाण' भाणियव्वं, नवर ओहिनाणावरणिज्जाणं फम्माणं खओवसमे भोणियव्वे, केवल मणपज्जवनाण' अप्पाडेजा, नवर' मणपन्जवणाणावरणि जाण कम्माण खोवसमे भाणि यव्वे )
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy