SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका री0 श० ९ ३० ३१ सू० १ अक्षुत्वाधादिलामनिरूपणम् ६३१ क्षयोपशमः कृतो भवति, स खलु अश्रुत्वा केनलिनो वा यावत् केवलं ब्रह्मचर्यवासस् आवसेत् , यस्य खलु चारित्रावरणीयानां कर्मणां क्षयोपशमो नो कृतो भवति, स खलु अश्रुत्वा केवलिनो वा यावत् नो आवसेत् , तत् तेनार्थेन यावत् नो आवसेत् । अश्रुत्वा खलु भदन्त ! केवलिनो वा यावत् केवलेन संयमेन संयच्छेत् ? गौतम ! कहते हैं कि कोई जीव केवली या यावत् उनके पक्ष की उपासिका से केलिप्रज्ञप्त धर्म को सुने बिना शुद्ध ब्रह्मचर्थवास धारण कर सकता है और कोई जीव धारण नहीं कर सकता है? (गोयमा) हे गौतम! (जस्लणं चरित्तावरणिज्जाणं कम्माण वओवसमे कडे अवह, से गं असोच्चा केवलिस्स वा जाव केवलं बंभचेरवासं आवसेज्जा-जस्ल णं चरित्तावरणिज्जाणं करमाणं खओवसले नो कडे अवड, सेणं असोचा केवलिस्स वा जाव नो आवसेज्जा, से लेणटेणं जाब नो आवलेज्जा) जिस जीव के चारित्रावरणीय कर्मों का क्षयोपशम होता है ऐसा जीव केवली से या यावत् उनके पक्ष की उपासिका से केवलिप्रज्ञप्त धर्म का श्रवण किये विना भी शुद्ध ब्रह्मचर्य वास धारण कर सकता है। और कोई जीव केवली ले या यावत् उनके पक्ष की उपासिका से केवलि प्रज्ञप्त धर्म का श्रमण किये बिना शुद्ध ब्रह्मचर्यवास धारण नहीं कर सकता है । (असोच्चाणं भंते ! केवलिस्स वा जाव केरलेणं संजमेणं પર્યન્તની કઈ વ્યક્તિ પાસે કેવલિપ્રજ્ઞસ ધર્મનું શ્રવણ કર્યા વિના શુદ્ધ બ્રહ્મચર્યવ્રત ધારણ કરી શકે છે અને કેાઈ જીવ તે વ્રત ધારણ કરી શકતા નથી ? (गोयमा ! ) 3 गौतम! ( जस्स णं चरित्तावरणिज्जाण कम्माणं खओ. वसमे कडे भवइ, सेणं असोच्चा केवलिस्स वा जाव केवलं बंभचेरवासं आव सेज्जा-जस्स णं चरित्तावरणिज्जाणं कम्माण खओवममे नो कडे भवइ, से ण असोच्चा फेवलिस वा जाप नो आवसेज्जा, से तेणठण' जाव नो आवसेज्जा) लना ચારિત્રાવરણીય કર્મને ક્ષયોપશમ થયેલું હોય છે, તે જીવ કેવલી પાસેથી અથવા તેમના પક્ષની ઉપાસિકા પર્યન્તની કઈ પણ વ્યક્તિ પાસેથી કેવલિ. પ્રજ્ઞસ ધર્મનું શ્રવણ કર્યા વિના પણ શુદ્ધ બ્રહ્મચર્યવ્રતને ધારણ કરી શકે છે પરંતુ જે જીવના ચારિત્રાવરણીય કર્મને ક્ષપશમ થયે હોતે નથી, તે જીવ કેવલી પાસે અથવા તેમની ઉપાસિકા પર્યરતની કઈ પણ વ્યક્તિ પાસે કેવલિપ્રજ્ઞસ ધમનું શ્રવણ કર્યા વિના શુદ્ધ બ્રહ્મચર્યવ્રતને ધારણ કરી શકતે નથી. હે ગૌતમ તે કારણે મેં એ પ્રમાણે કહ્યુ છે – (असोध्चाणं मंते ! केवलिस वा जाब केवलेणं सजमेण संजमेज्जा १)
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy