SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ६०६ भगवतीसौ द्वीपे मन्दरस्य पर्वतस्य दक्षिणे चुल्ल(क्षुद्र )हिमवतो वर्षधरपर्वतस्य पौरस्त्यात् चरमान्तात् लवणसमुद्रम् उत्तरपौरस्त्ये त्रीणि योजनशतानि अवगाय, अत्र खलु दाक्षिणात्यानाम् एकोरुकमनुष्याणाम् एकोहरुद्वीपोनाम द्वीपः प्रज्ञप्तः । सः खलु हे गौतम ! त्रीणि योजनशतानि आयामविष्कम्मेण नव एकोनपञ्चाशत योजनशतानि किश्चिद्विशेषोनानि परिक्षेपेण प्रज्ञप्तः, स खलु एकया पनवरवेदिकया, एकेन च वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि प्रमाणं वर्णकश्च, एवमेतेन एकोरुक मनुष्यों का एकोलक नामका द्वीप कहां पर कहा गया है ? (गोयमा) हे गौतम! (जंबूद्दीवे दीवे मंदरम पव्वयस्सा दाहिणेणं चुल्लहिमवंतस्स वामहरपत्रयस्त पुरथिमिल्लाओ चरिमंनाओ लवणसमुदं उत्तरपुरस्थियेणं तिनि जोयणसयाई ओगाहित्ता एस्थ णं दाहिणिल्लाणं एगोख्यमणुस्साणं एगोरुयदीवे नाम दीवे पण्णत्ते) जंबूद्वीप नामके द्वीप में वर्तमान सन्दर पर्वत की दक्षिण दिशा में क्षुद्रहिमवान् वर्षधर पर्वत के पौरस्त्य चरमान्त प्रदेश से ईशान दिशा में लवणसमुद्र में तीन सौ योजन जाने के बाद ठीक यहां पर दक्षिणदिशा के एकोरुकयुगल मनुष्यों का एकोरुक नाम का द्वीप कहा गया है । (तएणं गोयमा तिन्नि जोयणसयाई आयामविकखमेणं व एकोणवन्ने जोयणसए किंचि विसेस्लूणे परिक्खेवेणं पण्णत्ते) है गौतम ! उस द्वीप की लंबाई और चौड़ाई तीनसो योजन की है। और परिधि उसकी कुछकम ९४९ योजन की है। (से णं एगाए पउलवरवेड्याए एगेणं वणसंडेणं सव्वओ ।२४ भनुष्याने। मे।२४ नाम दीप ४यां सावट छ १ ( गोयमा ) 3 गौतम ! ( जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्ल हिमवंतरस वासहरपव्वयस पुरथिमिल्लाओ चरिमताओ लवण समुदं उत्तर पुरथिमेणं तिन्निजोयणसयाई ओगाहित्ता एत्थणं दाहिणिल्लाणं एगोरुयमणुस्खाणं एगोरुय दीवे नाम दोवे पण्णत्ते ) જબૂદ્વીપ નામના કપમાં આવેલા મન્દર પર્વતની દક્ષિણ દિશામાં ક્ષુદ્રહિમવાન વર્ષધર પર્વતની પૂર્વના સીમાન્ત પ્રદેશથી ઈશાન દિશામાં લવણ સમુદ્રથી ૩૦૦ યોજન આગળ જતાં દક્ષિણ દિશાના એકોરુક (યુગલ) મનુષ્યને २४ नामन द्वी५ मा छे (तएणं गोयमा ! तिन्नि जोयणसयाइ आयाम विक्खंभेणं णव एकोणवन्ने जोयणसए किंचि विसेसूणे परिक्खेवेणं पण्णत्ते ) 3 ગૌતમ ! તે દ્વીપની લંબાઈ અને પહોળાઈ ૩૦૦ જનની છે. અને તેને परिच ( परिभिति) ६४६ यो ४२ता सडे माछी छे. ( से णं एगाए पउमवरवेश्याए एगेणं वणसण सव्वओ समंता संपरिबिखते ) द्वा५ 3
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy