SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ अर्थ नवमशतकस्य तृतीयेोद्देशप्रभृतयः त्रिंशदुदेशकाः । एको रुकादिद्वीपवर विशेपवक्तव्यता नत्रशतके तृतीयोदेशकदारभ्यत्रिंशत्तमोद्देशकपर्यन्तं विपयविवरणम् एकोरुकद्वीपवक्तव्यता १, आमासिकद्वीपवक्तव्यता २, वैपाणिकद्वीपवक्तव्यता ३, लाङ्गूलिकद्वीपवक्तव्यता ४, एवं हयकर्ण ५-गजकर्ण ६ - गोकर्ण ७शष्कुलीकर्ण८ - आदर्शमुख ९ - मेण्मुख १० - अयोमुख ११ - गोमुख १२ - अश्वमुख १३ - हस्तिमुख१४ - सिंहमुख १५ - व्यासुखा १६ -श्वकर्ण १७ - हस्तिकर्ण १८ - कर्ण १९ - कर्णप्रावरणो२०-कामुख २१ - मेघमुख २२ - विद्युन्मुख २३ - विद्युत २४ - घनदन्त २५-लष्टदन्त२६-गृहदन्त २७ - शुद्धदन्तानां २८ - वक्तव्यता | द्वितीयोदेश के द्वीपवरवक्तव्यता प्रतिपादिता, अथ तृतीयादिष्वप्युदेश केषु प्रकारान्तरेण तद्वक्तव्यतामेवाह - ' रायगिहे ' इत्यादि । मूलम् - रायगिहे जाव एवं वयासी - कहि णं भंते! दाहिजिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते ? नववे शतकका तीसरा उद्देशक ३-से ३० तक ९ वे शतक के इस तृतीय उद्देशक से लेकर ३० वें उद्देशक तक का विषय विवरण संपेक्ष से इस प्रकार है- एकोरुक द्वीप वक्तव्यता १, आभासिकद्वीप वक्तव्यता : २, वैषाणिकद्वीपवक्तव्यता ३, लाङ्गलिक द्वीपवक्तव्यता ४, इसी तरह से हयकर्ण ५, गजकर्ण ६, गोकर्ण ७, शकुलकर्ण८, आदर्शमुख ९. मेण्द्रमुख १०, अयोमुख ११, गोमुख १२, अभ्वमुख १३, हस्तिमुख १४, सिंहमुख १५, व्याघ्रमुख १६, अश्वकर्ण १७, हस्तिकर्ण १८, कर्ण १९, कर्णप्रावरण २०, उल्कामुख २१, मेघख २२, विद्युन्मुख २३, विद्युद्दन्त २४, घनदन्त २५, लष्टद्न्त २६, गूढदन्त २७, और शुद्धदन्त २८ इनकी वक्तव्यता । નવમા શતકના ત્રણથી ત્રીસ ઉદ્દેશક નવમાં શતકના ત્રીજાથી ત્રીસમા સુધીના ઉદ્દેશકામાં જે વિષયાનું પ્રતિપાદન કરવામાં આવ્યુ છે તેના સક્ષિપ્ત સારાંશ નીચે પ્રમાણે છે એકાક द्वीप, मालासिङ द्वीप, वैषाशि द्वीप, सांगसि द्वीप, हुयअर्थ, गर्थ, गोर्थ, शण्डुसी, आदर्श भुभ, भेद्रभुम, मयोभुम, गोभुम, अश्वभुञ, हस्तिभुम,सिड्भुज, व्याघ्रभु, अश्व, उस्तिम्णु, अणु,अर्थ आवरणु, उदाभुम, भेधभुख, विद्युन्मुख, विद्युहन्त, धनहन्त, सष्टहन्त, गूढहन्त भने शुद्धहन्त, भा બધાં દ્વીપાની વક્તવ્યતાનુ આ ૨૮ ઉદ્દેશમાં પ્રતિપાદન કરવામાં આવ્યુ છે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy