SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०९ १०२ सू. २ जम्बूद्वीपचन्द्रस्यादिवक्तव्यता ५८६ कालोदे, पुष्करवरे आभ्यन्तरपुष्करा मनुष्यक्षेत्रो, एतेषु मर्वेषु यथा जीवाभिगमे यावत्-एकशशिपरिवारस्तारागणकोटिकोटीनाम् । पुष्कराः खलु भदन्त ! समुद्रे कियन्तश्चन्द्राः प्राभासिषत वा, प्रभासन्ते वा, प्रभासिष्यन्ते वा, एवं सपु द्वीपसमुद्रेषु ज्योतिष्काणां भणितव्यम् , यावत् स्वयम्भूरमणे यावत् शो माम् अशोभयन् वा, शोभयन्ति वा, शोभयिष्यन्ति वा । तदेव भदन्त ! तदेवं भदन्त ! इति । सू०२।। नवमशतके द्वितीयोद्देशकः समाप्तः ।। ९-२ ।। पुक्खरवरे, अम्भितरपुक्खरद्धे मणूसखेत्ते-एएस्तु सम्वेस्लु जीवाभिगमे जाव एग ससीपरिवारो तारागण कोडिकोडीणं) हे गौतम ! जैसा जीवाभिगम सूत्र में कहा गया है उसी तरह से यावत् ताराओं की वक्तव्यता तक सब कथन जानना चाहिये। धातकीखंड, कालोदधि, तारागण है" यहां तक का सब कथन जानना चाहिये । (पुक्खरद्धणं भंते ! समुद्दे केवइया चंदा पासिंस्तु वा, पभाति वा, पासिस्संति) हे भदन्त ! पुष्कराध समुद्र में कितने चन्द्रमाओंने प्रकाश किया है, करते हैं, और कितने चन्द्रमा वहां प्रकाश करेंगे ? ( एवं सव्वेतु दीव समुद्देसु जोहसिया णं भाणियव्वं जाव सयंभूरमणे जाव सोभं सोभिसुवा, सोभिति वा, सोभिस्संति वा-सेवं भंते ! सेवं भंते ! ति) हे गौतम ! जीवाभिगम सूत्र में कहे अनुसार समस्त द्वीप और समुद्रों में ज्योतिष्क संबंधी चंद्रादिकों की वक्तव्यता " यावत् स्वयंभूरमण में उन्हों ने यावत् तरपुक्खद्ध मणुस्खेत्ते एएसु सव्वेसु जीवाभिगमे जाव एग ससीपरिवारो तारागणकोडीकोहीणं) गीतम! मा विषयने मनुसक्षीने निगम સૂત્રમાં જે પ્રમાણે કહેવામાં આવ્યું છે, તે પ્રમાણે અહીં પણ સમસ્ત કથન સમજવું. ત્યાં તારાઓ પર્યન્તના વિષયમાં જે કથન કરવામાં આવ્યું છે તે કથન અહીં પણ ગ્રહણ કરવું. ધાતકીખંડ, કાલેદધિ, પુષ્કરવર દ્વીપ, આભ્ય નતર પુષ્કરાઈ અને મનુષ્યક્ષેત્ર સંબંધી કથન પણ જીવાભિગમ સૂત્રમાં કહ્યા પ્રમાણે સમજવું. “એક ચન્દ્રને પરિવાર કેટકેટિ તારાગણ છે,” આ सूत्रा6 सुधार्नु ४थन घडए४२७. (पुक्खरद्धेण भंते ! समुद्दे केवइयो चदा पभासिसु वा, पभासें ति वा, पभासिस्संति वा १) महन्त ! Y०४२। समुद्रमा કેટલા ચન્દ્રમાં પ્રકાશતા હતા? કેટલા વર્તમાનમાં પ્રકાશે છે ? અને કેટલા भविष्यमा आश १ (एव' सव्वेसु दीवसमुदेसु जोइसियाण भाणियव्व जाव नयंभूरमणे जाव सोभं सोभिसु वा, सोभि ति वा, सोभिस्संति वा-सेव' भने । सेव भते ! ति ) गौतम ! पालिराम सूत्रमा ह्या प्रमाणे समस्त दी। અને સમુદ્રમાં ચન્દ્રાદિ તિષિકેની વક્તવ્યતા સમજવી. “ સ્વયંભૂરમણમાં
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy