SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ भगवतीसरे पभासिस्संति वा, १ केवइया मुरिया तर्विस वा, तवंति चा, तविस्संति वा? केवइया नक्वत्ता जोयं जोइंसु वा, जोइंति वा, जोइस्संति वा ? केवइया महगगहा चारं चरिसुवा, चरंति वा, चरिस्संति वा ? केवड्याओ तारागणकोडाकोडीयो सोहं सोहिंसु, सोहंति चा, सोहिस्संति वा ? गोयमा ! जंबुद्दीवे दीवे दो चंदा पभासिंह वा, पभासिति वा, पभासिस्संति वा, दो सूरिया तविसु वा, तवंति वा, तविस्संति वा, छप्पन्नं नवखत्ता जोगं जोइंसुवा, जोइंति वा, जोइस्संति वा, छाव. त्तरं गहसयं चार चरिसुवा, चरिति वा, चरिस्संति वा ?," कियन्तः चन्द्राः प्रामासिषत वा, प्रभासन्ते वा ? प्रभासिष्यन्ते वा ! कियन्तः सूर्याः अतापयन् वा, तापयन्ति वा, तापयिष्यन्ति वा? कियन्ति नक्षत्राणि योगं अयुञ्जन् , वा, युञ्जन्ति वा, योक्ष्यन्ति वा ? कियन्तो महाग्रहाश्चारम् अचारिषुर्वा, चरन्ति वा, वा, पभासिति वा, पभासिस्संति वा १ केवड्या सूरिया तसुिवा, तवंति वा, तविस्संति वा ?, केवड्या नक्खत्ता जोइं जोहसु वा, जोइंति वा जोहस्संति वा ?, केवइया महग्गहा चारं चरिंस्तु वा, चरति वा. चरिस्संति वा ? केवइओ तारागणकोडाकोडीओ सोहं सोहिंसु, सोहंति वा, सोहिस्संति वा? गोयमा । जंबुद्दीवे दीवे दो चंदा पभासिंतु वा, पभामिति वा, पभासिस्संति वा दो सूरिया तविंसु वा, तवंति वा, तविस्संति वा, छप्पन्नं नक्खत्ताजोगं जोइसु वा, जोइंति वा, जोइरसंति वा, छावत्तरंगहसयं चारं चारिंसु वा चारिति वा, चरिस्संति वा" गौतमने प्रभुसे ऐसा पूछा है-हे भदन्त ! इस जंबूद्वीप नाम के द्वीप में कितने चन्द्रमा पहिले चमके हैं, वर्तमान में चमकते रहते हैं और आगे चसकेंगे? कितने सूर्यो ने यहां पर प्रकाश दिया है, देते हैं और देंगे? कितने नक्षत्रों ने ( केवइया चंदा पभासिसु वा, पभासि ति वा, पभासिस्संति वा ? केवइया सूरिया तवि सु वा, तवति वा, तविस्संति वा १ केवइया नक्खत्ता जोइ जोईसुवा जोइंति वा, जोइस्सति वा ? केवइया महग्गहा चार चरिंसु वा, चरति वा, चरि संति वा ? केवइयाओ तासंगणकोडाकोडीओ सोह सोहिंसु, सोह ति वा, सोहिस्संति वा ? गोयमा ! जबुद्दीवे दीवे दो च दा पभासिसु वा, पभासिति वा, पभा. सिरसंति वा, दो सूरिया तविंसु वा, तब ति वा, तविस्सति वा, छप्पन्नं नक्खत्ता जोगं जोइ सु वा, जोइति वा, जोहरसंति वा, छावत्तर गहसयं चार चरिसुवा, चरिति वा, चरिस्सति वा ) मा सूत्राने मापा नीचे प्रमाणे छ ગૌતમ સ્વામીને પ્રશ્ન-“હે ભદન્ત ! આ જમ્બુદ્વીપ નામના દ્વીપમાં પહેલાં કેટલા ચન્દ્રમાં ચમક્તા હતા. હાલમાં કેટલા ચન્દ્રમાં ચમકે છે અને ભવિષ્યમાં કેટલા ચન્દ્રમાં ચમકશે? કેટલા સૂર્ય અહીં પહેલાં પ્રકાશતા
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy