SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०८30 १०सू०८ जीवादीनां पुद्गलपुद्गलिविचारः ५६५ नियमात् नियमतोऽस्ति । तदेवमष्टानामपि कर्मणां परस्परं भजनया नियमतश्च सर्वे अष्टाविंशतिः विकल्पा भवन्ति २८ । तत्र ज्ञानावरणीयेन सप्त ७, दर्शनावरणीयेन पट्६, वेदनीयेन पञ्च५, मोहनीयेन चत्वारः ४, आयुष्येण त्रयः ३, नाम्ना द्वौ २, गोत्रेण एकः १ इति ७+६+५+४+३+२+१=२८ योगः अष्टाविंशतिः ॥ ० ७ ॥ जीवस्य पुद्गलादिवक्तव्यता । पूर्वोक्तस्य कर्मणः पुद्गलात्मकतया तदधिकारात् तद्वक्तव्यतामाहजीवे णं भंते !' इत्यादि । मूलम्-जीवे णं संते ! किं पोग्गली, पोग्गले ? गोयमा ! जीवे पोग्गली वि । पोग्गले वि, से केणटेणं भंते ! एवं वुच्चइ जीवे पोग्गली वि, पोग्गले वि ? गोयमा ! से जहा नामए छत्तेणं छत्ती दंडेणं दंडी, घडेणं घडी, पडेणं पडी, करेणं करी, एवामेव गोयमा ! जीवे वि सोइंदिय-चक्खिदिय-घाणिदियजिभिदिय फासिंदियाइं पडुच्च पोग्गली, जीवं पडुच्च पोग्गले से तेणटेणं गोयमा ! एवं बुच्चइ जीवे पोगली वि, पोग्गले वि । नेरइए णं अंते ! किं पोग्गली, पोग्गले ? एवं चेव एवं लिये गोत्र कर्म के साथ अन्तरायकर्म की भजना कही गई है। इस तरह आठों कर्मों के भजना से और नियम से-भजना की अपेक्षा ले और नियम की अपेक्षा से-सब २८ विकल्प होते हैं। जैसे ज्ञानावरणीय के ७, दर्शनावरणीय के ६, वेदनीय के ५, मोहनीय के ४, आयु के ३, नाम के दो और गोत्र का एक इस तरह से ये सब २८ विकल्प मिलकर हो जाते हैं। सू७॥ પરતુ કેવલીમાં ગત્રકર્મને સદ્ભાવ હોવા છતાં અંતરાય કર્મને અભાવ જ હોય છે. તે કારણે ગોત્રકમની સાથે અંતરાય કર્મને વિકલ્પ સમાવ કહે વામાં આવે છે. આ રીતે આઠે કર્મોના વિકલ્પની અપેક્ષાએ તથા નિયમથી જે ૨૮ વિકલ્પ થય છે તેનું પ્રતિપાદન અહીં પૂરૂ થાય છે. પાનાવરણીયના છ, દર્શનાવરણીયના ૬, વેદનીયના ૫, મેહનીયના ૪, આયુના ૩, નામના ૨ અને ગેત્રને ૧ વિકલ્પ મળીને કુલ ૨૮ વિકલ્પનું અહીં પ્રતિપાદન કરવામાં भाव्यु छ. ॥ सूत्र ७ ॥
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy