SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ " प्रमेन्द्रका टीका श० ८३०१० ज्ञानावरणीयादिकर्मणां सबन्धनिरूपणम् ५६१ : पुच्छा' हे भदन्त । यस्य खलु जीवस्य आयुकं कर्म भवति तस्य किम् आन्तराकिं कर्म भवति ? एवं यस्य आन्तरायिकं कर्म भवति तस्य किम् आयुष्कं कर्म भवति ? इति पृच्छा, भगवानाह - ' गोयसा ! जस्स आउयं तस्स अंतराइयं सिय अस्थि: सिय नत्थि जस्स पुण अंतराइय तस्स आउयं नियमा ५' हे गौतम ! यस्य tat आयुष्कं कर्म भवति तस्य आन्तरायिकं स्यात् कदाचित् कस्यचित् अस्ति स्यात् कदाचित् कस्यचित् नास्ति तथा च अकेवलिन आयुरस्ति आन्तरायिकं चास्ति, केवलिनस्तु आन्तरायिकं नास्ति इत्येवं भजना वोध्या, किन्तु यस्य पुनरान्तरायिकं कर्म भवति तस्य आयुष्कं नास्ति इत्येवं भजना वोध्या, किन्तु यस्य पुनरान्तरायिकं कर्म भवति तस्य आयुष्कं नियमात् नियमतो भवति ५ । अथ नामकर्म शेषद्वयेन समं प्ररूपयतिहोता है उस जीव या अन्तरायकर्सका भी सद्भाव है और जिस जीव के अन्तरायकर्म का सद्भाव होता है उस जीव के क्या आयुकर्म का भी सद्भाव होता है ? इसके उत्तर प्रभु कहते हैं - ( गोमा ) हे गौतम! (जस्स आउयं तस्स अतराइयं सिय अस्थि, सिय नत्थि, जस्स पुण अंतराइयं तस्स आउयं नियमा ५) जिस जीव के आयुष्क कर्म का सद्भाब होता है, उस जीव के अन्तरायकर्म का सद्भाव नियम से होता ही है ऐसा नियम नहीं है - ऐसे जीव के अन्तराय होता भी है और नहीं भी होता है ऐसी आयुकर्म के साथ अन्तरायकर्म की भजना है । जो जीव अकेली है - उसके आयुकर्म भी है और अन्तरायकर्म भी है। परन्तु जो जीव केवली हैं उनके आयुकर्म तो है परन्तु अन्तराय नहीं है। इस तरह से आयुकर्म के साथ अन्तरायकर्मकी भजना है । किन्तु जिस जीवके अन्तरायकर्स होता है, उसके नियम से आयुष्ककर्म होता है ॥५॥ અંતરાય કના પણ સદ્ભાવ હાય છે ખરા ? અને જે જીવમાં અંતરાય કર્મીના સાવ હાય છે, તે જીવમાં શુ' આયુષ્ય કર્મોના પણ સાવ હાય છે ? महावीर अलुना उत्तर - ( गोयमा ! जम्स आउय तस्स अतराइय सिय । अस्थि, सिय नत्थि, जस्स पुण अतराइयं तस्स आउय नियमा ) हे गौतम! જે જીવમાં આયુષ્ય કર્મોના સદ્ભાવ હૈય છે, તે જીવમાં કયારેક અંતરાય કર્મીના સદ્ભાવ હોય છે અને કયારેક સદ્ભાવ નથી પણ હા. કેવલીમાં આણુકના સદ્ભાવ હોય છે. પણ અંતરાય કના સદ્ભાવ હતેા નથી, પરન્તુ કેવલી સિવાયના જીવામાં આયુ અને અંતરાય, એ બન્ને કર્મોના એક સાથે સદ્ભાવ હાય છે. તે કારણે જ આયુકમની સાથે અંતરાય કના વિકલ્પે સદ્ભાવ કહ્યો છે. પરન્તુ જે જીવમાં અતરાય કના સદૂભાવ હોય છે, તે જીવમાં આયુષ્ય કર્મીના પશુ અવશ્ય સદ્ભાવ જ હોય છે. भ ७१
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy