SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे ____ छाया-यत्य खलु भदन्त ! ज्ञानावरणीयं, तस्य दर्शनावरणीयं, यस्य दर्शनावरणीयं, तस्य ज्ञानावरणीयम् ? गौतम ! यस्य खलु ज्ञानावरणीयं तस्य दर्शनावरणीयं नियमात् अस्ति, यस्य खलु दर्शनावरणीयं तस्यापि ज्ञानावरणीयं नियमात् अस्ति । यस्य खलु भदन्त ! ज्ञानावरणीयं तस्य वेदनीयम् , यस्य वेदनीयं तस्य ज्ञानावरणीम् ? गौतम ! यस्य ज्ञानावरणीयं तस्य वेदनीयं नियमात -ज्ञानावरणीयादिक कर्मों की परस्परसंबंध वक्तव्यता'जस्लणं भंते नाणावरणिज्ज तस्स दरिसणावरणिज्ज' इत्यादि। सूत्रार्थ-(जस्ल णं भंते ! नाणावरणिज्जं तस्स दरिलणावरणिज्जं जस्स दसणावरणिज्जं तस्स नागावरणिज्जं) हे भदन्त ! जिस जीव के ज्ञानावरणीयकर्म है उस जीवके क्या दर्शनावरणीयकर्म है ? तथा जिस जीव के दर्शनावरणीयकर्म है उस जीव के क्या ज्ञानावरणीयकर्म है ? (गोयमा) हे गौतम ! (जस्स णं नाणावरणिज्जं तक दसणावरणिज्जं नियमा अस्थि ) जिस जीव के ज्ञानावरणीयकर्म है उस जीव के नियम से दर्शनावरणीयकर्म है । (जस्स गं दरिमणावरणिज्ज तस्स वि नाणावरणिज्जं निथमा अधि) इसी तरह से जिस जीव के दर्शनावरणीय कर्म है उस जीव के नियम से ज्ञानावरणीयकर्म है। (जस्स णं भंते ! णाणावरणिज्ज तस्स वेयणिज्ज, जस्ल वेयणिज्ज लस्त णाणावरणिज्ज) જ્ઞાનાવરણીય આદિ કર્મોના પરસ્પરના સંબંધનું નિરૂપણ (जस्म णं भंते | नाणावरणिज्ज तस्स दरिसणावरणिज्ज) त्याटि. सूत्रार्थ -( जस्स णं भते ! नाणावरणिज्जं तस्स दरिसणावरणिज, जस्स दसणावरणिज्ज तस्ल नाणावरणिज्ज ?) 8 महन्त ! २ मा ज्ञानावरणीय કર્મને સદ્દભાવ હોય છે, તે જીવમાં શું દર્શનાવરણીવ કમને સદ્ભાવ હોય છે ખરે? તથા જે જીવમાં દર્શનાવરણીય કર્મને સદ્ભાવ હોય છે, તે જીવમાં શું જ્ઞાનાવરણીય કમને સદ્ભાવ હોય છે ખરો? (गोयमा ! ) गौतम ! (जस्स णं नाणावरणिज्जं तस्स दसणावरणिज्ज नियमा अस्थि ) २ मा ज्ञानावरणीय भनी सापडाय छे, ते मां नियमथी शनावरणीय भने समाव उसय छ, ( जस्सणं दरिसणावरणिज्ज तस्स वि नाणावरणिज्ज नियमा अस्थि ) से प्रभार से मां शनावरणीय કર્મને સદૂભાવ હોય છે, તે જીવમાં નિયમથી જ જ્ઞાનાવરણીય કર્મને પણ समाव हाय छे. ( जस्स्रण भते ! नाणावरणिज्ज, तस्स वेयणिज्ज, जस्स वेयणिज तस्स नाणावरणिज्ज १ ) 3 महन्त ! 2 Hi ज्ञाना२णीय मना
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy