SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ shraft टीका श० ८ उ. १० सू० ६ कर्म प्रकृतिनिरूपणम् ५२९ यस्स, नवरं मणूसरस जहा जीवस्स' यथा नैरयिकस्य जीवप्रदेशो ज्ञानावरणीयकर्मणोऽनन्तैर विभागपरिच्छेदैर्नियमात् आवेष्टितपरिवेष्टित उक्तः एवं तथैव यावत् पृथिवीकायिकाचे केन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रिय- तिर्यग्योनिक भवनपति- दानव्यन्तर- ज्योतिपिक - वैमानिकस्य जीवमदेशोऽपि ज्ञानावरणीयस्य कर्मणः अनन्तैर विभागपरिच्छेदैर्नियमतः आवेष्टितपरिवेष्टितो भवति, किन्तु नवरम् विशेषस्तु मनुष्यस्य जीवदेशो यथा समुच्चयजीवस्य प्रदेशः स्यात् आवेष्टितपरिवेष्टितः स्यात् नो आवेष्टितपरिवेष्टितो भवति इत्युक्तम् तथैव केवलिनोऽपेक्षया नो आवेष्टित परिवेष्टितः स्यात्, केवलिभिन्नमनुष्यापेक्षया तु आवेष्टितपरिवेष्टितः स्या दिति वक्तव्यमित्याशयः, मनुष्यापेक्षया उभयस्यैव आवेष्टित परिवेष्टितत्वस्य अना नेरइयस्स एवं जाच वैमाणियस्स नवरं मणूरस्स जहा जीवरस ) जैसा एक नैरयिक का एक जीवप्रदेश ज्ञानावरणीयकर्म के अनन्त अविभागपरिच्छेदों से नियमतः आवेष्टितपरिवेष्टित कहा गया है उसी तरह से यावत् पृथिवीकायिक आदि एकेन्द्रिय का, विकलेन्द्रियका, पञ्चेन्द्रिय तिर्यग्योनिक का, भवनपति का, वानव्यन्तर का, ज्योतिषिक का और वैमानिक का, जीव प्रदेश भी ज्ञानावरणीयकर्म के अनन्त अविभागपरिच्छेदोंसे नियमतः आवेष्टितपरिवेष्टित होता है। किन्तु मनुष्य का जीवप्रदेश समुचय जीवप्रदेश की तरह आवेष्टितपरिवेष्टित होता है । अर्थात् वह कदाचित् ज्ञानावरणीयकर्म के अनन्त अविभागपरिच्छेदों से आवेष्टितपरिवेष्टित होता है और कदाचित नहीं होता है । केवली 'भगवान की अपेक्षा वह ऐसा नहीं होता है- और केवलीभिन्न मनुष्य की अपेक्षा वह ऐसा होता है । इस तरह मनुष्य की अपेक्षा जीवप्रदेश णियरस, नवर' प्रणूमस्स जहा जीवस्स ) प्रेम प्रत्येन प्रत्येक प्रदेश જ્ઞાનાવરણીય કર્મોના અનત અવિભાગી પરિચ્છેદોથી વીંટળાયેàા હોય છે, એજ પ્રમાણે પૃથ્વીકાયિક આદિ એકેન્દ્રિયનેા, વિકલેન્દ્રિયને, પચેન્દ્રિય તિય"ચના, ભવનપતિના, વાતન્યન્તરના, જ્યેતિષિકના અને વૈમાનિકના જીવપ્રદેશ પણ જ્ઞાનાવરણીય કર્માંના અનત અવિભાગી પરિચ્છેદથી નિયમથી જ વીટળાયેલા હાય છે. પરન્તુ મનુષ્યના જીવપ્રદેશ સામાન્ય જીવપ્રદેશની જેમ કયારેક જ્ઞાનાવરણીય કર્મીના અવિભાગી પરિચ્છેદોથી આવેષ્ટિત પરિવેષ્ટિત હાય છે અને કયારેક નથી પણ હાતા. કેવલીભગવાનની અપેક્ષાએ મનુષ્યને જીવપ્રદેશ જ્ઞાનાવરણીય કના અનંત અવિભાગી પરિચ્છેદોથી વીંટળાયેલા હત્તા નથી, પણ કેવલી સિવાયના મનુષ્યેાના જીનપ્રદેશ તેમનાથી વીટળાયેલે ડાય છે. भ ६७
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy