SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका री0 श० ८ १० १० सू०३ पुनलास्तिकायस्वरूपनिरूपणम् ४९५ यद, जहा चत्तारि भणिया, एव पंछ सत्त जाय असंखेज्जा, अणंता भंते ! पोरगलस्थिकायपएसा किं दव्वं० ? एवं वेद, जाव सिय दवाइं च दबदेसा य ॥ सू०४ ॥ ___ छाया-एको भदन्त ! पुद्गलास्तिकायप्रदेशः किं द्रव्यम् १, द्रव्यदेशः २, द्रव्याणि ३, द्रव्यदेशाः ४, उताहो द्रव्यं च द्रव्यदेशश्च ५, उताहो द्रव्यं च द्रव्यदेशाश्च ६, उताहो द्रव्याणि च द्रव्यदेशश्च ७, उताहो द्रव्याणि च द्रव्यदेशाश्च ८ ? गौतम ! स्यात् द्रव्यम् , स्यात् द्रव्यदेशः, नो द्रव्याणि, नो द्रव्य देशाः, ॥ पुद्गलास्तिकाय वक्तव्यता॥ 'एगे भंते ! पोग्गलत्थिकायपएसे' इत्यादि । सूत्रार्थ-(एगे भंते ! पोग्गलस्थिकायपएले किं व्वं, दव्वदेसे, व्वाइं, व्वदेसा उदाहु व्वं च व्वदेसे य ५, उदाहु दव्वं च दव्यदेसा य ६, उदाहु व्वाई च व्वदेसे य ७, उदाहु व्वाइं च दव्वदेसा य ८) हे भदन्त । पुद्गलास्तिकाय का एक प्रदेश क्या द्रव्यरूप है ? १, या द्रव्यदेशरूप है ? २, या अनेक द्रव्यरूप है १३, अनेक द्रव्यदेशरूप है ? ४, अथवा द्रव्य और द्रव्यदेशरूप है ? ५, अथवा द्रव्य और अनेक द्रव्यदेशरूप है ? ६, अनेक द्रव्य और एक द्रव्यदेशरूप है ? ७, अथवाअनेक द्रव्यरूप और द्रव्यदेशरूप है ८ ? ( गोयमा) हे गौतम ! (सिय दव्वं, सिय व्वदेसे, नो व्वाइं, नो दबदेसा, नो व्वं च दबदेसे च, जाव नो दव्याइं च व्वदेसा य ) पुद्गलास्तिकाय का एक प्रदेश कथंचित પુલાસ્તિકાય વક્તવ્યતા– "एगे भते ! पोग्गलत्थिकायपएसे" त्या सूत्रार्थ-(एगे भंते ! पोग्नलत्थिकायपएसे किं पव्वं, दव्वंदेसे, दवाई, दब्धतेसा, उदाहु, व य, दव्वदेसेय ५, उदाहु दव्व य दव्वदेसा य ६, उदोह दव्वाई य दवदेसेय ७, उदाहु व्वाइं य दव्यदेसा य८) ड सहन्त ! पुरवास्ति ४ायने में प्रदेश (१) शुद्रव्य३५ छ १ है (२) द्रव्य देश३५ छ १४ (3) અનેક દ્રવ્યરૂપ છે? કે (૪) અનેક દ્રવ્ય દેશરૂપ છે? અથવા (૫) દ્રવ્ય અને દ્રવ્ય દેશરૂપ છે? (૬) દ્રવ્ય અને અનેક દ્રવ્યદેશરૂપ છે? અથવા (૭) અનેક દ્રવ્ય અને એક દ્રવ્યદેશરૂપ છે? (૮) અનેક દ્રવ્યરૂપ અને અનેક દ્રવ્યદેશરૂપ છે? “गोयमा !" गौतम ! (सिय दब्ब', सिय दबदेसे, नो व्याय, नो दव्यदेसा, नो दव्य य दयदे से य, जाव नो दबाई य दरदेसाय ) हे गौतम !
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy