SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ - - - प्रमेयचन्द्रिका रीका श० ८ उ० १० सू० २ माराधमास्वरूपनिरूपणम् १८१ राधनामाराध्य द्वितीयेन भवग्रहणेन सिध्यति, यावत्-चुध्यते, मुच्यते, परिनिर्वाति सर्वदुःखानामन्तं करोति च, 'अत्यंगइए कप्पोवएन वा कप्पाईएसु का उवचज्जइ ' हे गौतम ! अस्त्येककः कश्चन जीवः उत्कृष्टां ज्ञानाराधनामाराध्य मध्यम चारित्राराधनासत्त्वे कल्पोपपन्नकेषुवा सौधर्मादिदेवलोकेषु मध्ये उपपद्यते, कल्पातीतेषु वा देवलोकेषु ग्रैवेयकादिषु तु उत्कृष्टां ज्ञानाराधनामाराध्य मध्यमोत्कृष्टचारित्राराधनासत्त्वे उपपद्यते इति भावः, गौतमः पृच्छति-' उक्कोसियंणं भंते! दसणाराहणं आरारेत्ता काहिं भवग्गहणेहि सिज्मइ जाव अंतं करेइ' हे भदन्त ! उत्कृप्टां खलु दर्शनाराधनाम् आराध्य कतिभिः कियद्भिः भवग्रहणैः जीवः सिध्यति यावद् बुभ्यते, मुच्यते, परिनिर्वाति सर्वदुःखानामन्तं करोति ? इति प्रश्नः, भगवानाह-एवंचेव' करके (दोच्चेणं भवरगहणेणं सिज्झह, जाव अंतं करेइ) द्वितीय भव धारण करके ही सिद्ध हो जाता है यावत् समस्त दुःखोंका नाश कर देता है। अर्थात् दूसरे मनुष्य भवमें सिद्ध हो जाता है । (अत्थेगइए कप्पो यएसु वा, कप्पाईएस्तु वा उववज्जद्द ) तथा कोई एक जीव ऐसा होता है जो उत्कृष्ट ज्ञानाराधना को आराधित करके मध्यम चारित्राराधना के सद्भायमें सौधर्मादिकल्पोपपन्नक देवलोकों में उत्पन्न होता है। अथवा ग्रेवेयक आदि कल्पातीत देवलोकों में उत्कृष्ट ज्ञानाराधना को आराधित करके मध्यम एवं उत्कृष्ट चारित्राराधना के सद्भाव में उत्पन्न होता है। अब गौतम ! प्रभु से ऐसा पूछते हैं-(उक्कोसियं गं भंते ! दंसणाराहणं आराहेत्ता कई हिं भवग्गहणेहि सिज्झइ, जाव अंतं करेइ) हे भदन्त ! जो जीव उत्कृष्ट दर्शनाराधना को आराधित करता है, वह कितने भवों को लेने के बाद सिद्ध होता है यावत् समस्त दुःखों का આરાધન કરીને બીજે ભવ ધારણ કરીને જ સિદ્ધ, બુદ્ધ અને મુકત થઈને સમસ્ત દુઃખને અંત કરે છે, એટલે કે બીજા મનુષ્યભવમાં સિદ્ધ થાય છે. (अत्थेगहए कप्पोवएसु वा, कप्पाईएसु वा उवयज्जई ) 1 4 सवा डाय છે કે જે ઉત્કૃષ્ટ જ્ઞાનારાધના કરીને મધ્યમ ચારિત્રારાધનાના સદભાવથી સૌધર્મ આદિ કલ્પપપન્નક દેવલોકમાં ઉત્પન્ન થાય છે અથવા રૈવેયક આદિ કલ્પાતીત દેવકેમાં–ઉત્કૃષ્ટ જ્ઞાનારાધનાનું આરાધન કરીને મધ્યમ અને ઉત્કૃષ્ટ ચારિત્રારાધનાના સદૂભાવથી ઉત્પન્ન થઈ જાય છે गौतम स्वामीना प्रश्न-( उक्कोसिय णं भंते ! दसणाराहणं आराहेत्ता कई हिं भवगाहणेहि सिज्झइ जाव अंत करेइ) 3 महन्त ! २ & Gre દર્શનારાધનાનું આરાધન કરે છે, તે કેટલા ભવો કરીને સિદ્ધ થાય છે, બદ્ધ થાય છે, મુક્ત થાય છે અને સમસ્ત દુખેને અંત કરે છે? भ० ६१
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy