SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टी० श० ८ ७० ८ सू० ३ कर्मवन्धस्वरूपनिरूपणम् २७ प्रायश्चित्तदानादिरूपं यदा यदा काले यस्मिन् यस्मिन् अवसरे यत्र यत्र प्रयोजने वा क्षेत्रे वा यो य उचिरास्तं वमित्यर्थः तदा तदा काले अबसरे तस्मिन् तस्मिन् प्रयोजनादौ अनिश्रितोपश्रितम् अनिश्रितैः सर्वांशंसारहितः उपश्रितम् अङ्गीकृतम् अनिश्रितोपश्रितम् , अथवा निश्रितं रागः, उपश्रितं द्वेषः ताभ्यां रहितम् अनिश्रितोपश्रितम् , सम्यग् व्यवहरन् प्रवर्तयन् श्रमणो निम्रन्थः आज्ञायाः जिनोपदेशस्याराधको भवति ॥ सू० २ ॥ कर्मबन्धवक्तव्यता। आज्ञाराधकच अशुभं कर्म क्षपयति शुभं वा कर्म बनातीति वन्धप्रस्तावात् तं प्ररूपयितुमाह- काविहेणं भंते बन्धे इत्यादि । मूलम्-काविहे णं भंते ! बंधे पण्णते ? गोयमा ! दुविहे बंधे पण्णते, तं जहा-ईरियावहियाबंधे य संपराइयबंधे य, ईरियावहियणं भंते ! कम्नं किं नेरइओ बंधइ, तिरिक्खजोणिओ बंधइ, तिरिवखजोणिणी बंधइ, मणुस्सो बंधइ, मणुलसी बंधइ, देवो बंधइ, देवी बंधइ ? गोयमा ! णो नेरइओ बंधइ, जो तिरिक्खजोणिओ बंधइ, जो तिरिक्वजोणिणी बंधा, णो निर्ग्रन्थ उक्त स्वरूप वाले इस प्रत्यक्षीभूत पंचविध प्रायश्चित्त दानादिरूप व्यवहार बारा जिस जिस अवसर में जिस जिस प्रयोजन में अथवा क्षेत्र में जो जो उचित है उस उस को उस उस अवसर में उस उस प्रयोजनादि में सर्वाशंसारहित होकर या रागद्वेषरहित होकर अच्छी तरह से व्यवहार चलाता है वह श्रमण निग्रन्थ-केवली जिनोपदेश का आराधक होता है ।।सू०२॥ हरमाणे समणे निग्गथे आणाए आराहए भवइ ) गौतम ! रे श्रम निय ઉક્ત સ્વરૂપવાળા આ પ્રત્યક્ષીભૂત પંચવિધ પ્રાયશ્ચિત્ત આપવા રૂપ વ્યવહાર દ્વારા જે જે પ્રસગે જે જે પ્રજનમાં અથવા ક્ષેત્રમાં જે જે વ્યવહાર ઉચિત હોય તે તે વ્યવહારનું તે તે અવસરે તે તે પ્રજનાદિમાં બિલકુલ આશંકા રાખ્યા વગર અને રાગદ્વેષ રહિત થઈને સારી રીતે આચરણ કરે છે, તે શ્રમણ નિર્ચ થ-કેવલી જિનપદેશને આરાધક શમે છે. એ સૂત્ર ૨
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy