SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ |मैयचन्द्रिका टी० २०८ उ० ९ सु० ९ फार्मणशरीरप्रयोगबन्धवर्णनम् ३८९ ज्ञानान्तरायेण ज्ञानस्य श्रुतस्य अन्तरायः-तद्ग्रहणादौ यो विश्नः स तथा, तेन ज्ञानग्रहणप्रतिवन्धकात्यवायेनेत्यर्थः, ज्ञानप्रद्वेपेग, ज्ञाने श्रुतादौ श्रुनादिज्ञानवत्सु गुरुषु वा यः प्रद्वेष: अप्रीतिः स तथा तेनेत्यर्थः, ज्ञानात्याशातनया ज्ञानस्य श्रुतादेः श्रुताविज्ञानिनां वा या अत्याशातना अबहेलना सा तथा तया, 'णाणविसंवायणाजोगेणं' ज्ञानविसंवादनयोगेन ज्ञानस्य ज्ञानिनां वा यो विसंवादनयोगःनिष्फलता प्रदर्शनव्यापारः स तथा तेन, एतानि च पझ्वाह्यानि कारणानि ज्ञानावरणीयकामणशरीरवन्धे प्रतिपादितानि, अथाभ्यन्तरिकं कारणं प्रतिपादयितुमाह'णाणावरणिज्जकम्मासरीरप्पओगनामाए कम्मरस उदएणं णाणावरणिज्जझम्मासरीरप्पभोगबंधे ज्ञानावरणीयकार्मणशरीरप्रयोगनाम्नः-ज्ञानवरणीयहेतुत्वेन ज्ञानावरणीयलक्षणं कार्मणशरीपयोगनाम तस्य कर्मण उदयेन ज्ञानावरणीयकामण. श्रुतप्रदाता गुरुजनों के निव से-अपलाप से, तथा ज्ञानान्तराय सेकलुषित भाव से ज्ञानप्राप्ति में किसी को बाधा पहुंचाने से, तथा ज्ञानप्रदप से, श्रुतादिज्ञान में अथवा श्रुनादिज्ञानवाले गुरुजनों में अग्रीति रखने से, तथा ज्ञानात्याशातना से-श्रुनादिज्ञान की या श्रुतादिज्ञानशा. लीजनों की अवहेलना करने से तथा (णाणविसंवायणाजोगेणं) ज्ञान और ज्ञानिजनों को निष्फल बतलाने की चेष्टा करते रहने से, इन पांच बाह्यकारणों से तथा अन्तरंग कारणरूप (णाणावरणिज्जकरमासरीरप्पओगनामाए कम्मस्स उदएणं ) ज्ञानावरणीयकार्मणशरीरप्रयोग नाम कर्मके उदयसे (णाणावरणिज्जकम्मासरीप्पओगव धे) ज्ञानावरणीय कार्मणशरीरप्रयोगव ध होता है। तात्पर्य करनेका यह है कि जीवके जो ज्ञाना वरणीयकामशरीरप्रयोगबंध होता है वह ज्ञानप्रत्यनीकतादि पांच बाह्य कारणों से तथा ज्ञानावरणीयशरीरप्रयोगरूप कर्म के उदयसे होता है । લાપંથી, જ્ઞાનાન્તરાયથી, (કલુષિત ભાવથી કોઈની જ્ઞાનપ્રાપ્તિમાં અંતરાય ઊભો કરવાથી) જ્ઞાનષથી, કૃતજ્ઞાનમાં અથવા કૃતાદિજ્ઞાનવાળા ગુરુજનેમાં અપ્રીતિ રાખવાથી, તથા શ્રેતાદિજ્ઞાનની અથવા કૃતાદિજ્ઞાનવાળા લેકેની અવહેલના ४२वाथी, तथा “णाणविसंवायणा जोगेणं " शान भने ज्ञानानाने नि બતાવવાની ચેષ્ટા કરતા રહેવાથી, આ બાહ્ય કારણોથી તથા અંતરંગ કારણરૂપ (णाणावरणिज्ज कम्मासरीरप्पओगनामाए कम्मस्स उदएण" ज्ञानावरणीय भए शरी२ प्रयोग नाम भन यथी " जाणावरणिज्ज कम्मा सरीरप्पओगव घे" જ્ઞાનાવરણીય કામણ શરીર પ્રગબંધ થાય છે આ કથનનો ભાવાર્થ એ છે કે જીવ જ્ઞાનાવરણીય કામણ શરીર પ્રગને જે બંધ કરે છે, તે જ્ઞાન પ્રત્યનીતા આદિ પાચ બાહ્યા કારણથી તથા જ્ઞાનાવરણીય શરીર પ્રયાગરૂપ કર્મના
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy