SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ८३०९ सू० ८ तैजसशरीरप्रयोगबन्धवर्णनम् ३६३ वा ? गोयमा ! सम्वत्थो वा जीवा तेयासरीरस्ल अबंधगा, देसबंधगा अणंतगुणा ॥ सू० ८॥ छाया-तैजसशरीरप्रयोगवन्धः खलु भदन्त । कतिविधः प्रज्ञप्तः ? गौतम ! पञ्चविधः प्रज्ञप्तः, तद्यथा-एकेन्द्रियतैजसगरीरप्रयोगवन्धः, द्वीन्द्रियतैजसशरीर प्रयोगवन्धः, त्रीन्द्रियतेजशरीरप्रयोगवन्धः, चतुरिन्द्रयतैजसशरीरप्रयोगवन्धः, पञ्चेन्द्रियतैजसशरीरमयोगवन्यः एकेन्द्रियतैजसशरीरपयोगवन्धः खलु भदन्त ! कतिविधः प्रज्ञप्तः? एवम् एतेन अभिलापेन भेदो यथा अवगाहनसंस्थाने यावत् ॥जलशरीरप्रयोगब ध वक्तव्यता ॥ 'तेयासरीरप्पओगधे णं भंते ! काविहे पण्णत्ते) इत्यादि । सूत्रार्थ-(लेयासरीप्पओगधे णं भंते ! काविहे पण्णत्ते) हे भदन्त ! तैजसशरीरप्रयोगबंध कितने प्रकार का कहा गया है ? (गोयमा) हे गौतम ! पंचविहे पण्णत्ते ) तैजसशरीरप्रयोगबध पांच प्रकार का कहा गया है । (तं जहा ) जो इस प्रकारसे है-(एगिदिय तेयासरीरप्पओगबंधे, वेइंदियतेयासरीरप्पओगबधे, तेइदिय तेयासरीरप्पओगवंधे जाव पंचिंदिय तेयासरीरप्पओगबंधे) एकेन्द्रिय तेजशसरीरप्रयोगवध, द्विन्द्रिय तेजसशरीरप्रयोगवघ, तेइन्द्रिय तैजसशरीरप्रयोगवध यावत् पंचेन्द्रिय तैजसशरीरप्रयोगवध-( एगिदियतेयासरीरप्पओगबंधे णं भंते ! कविहे पण्णत्ते) हे भदन्त ! एकेन्द्रिय तैजसशरीप्रयोगबंध कितने प्रकारका कहा गया है ? (एवं एएणं अभिलावेणं भेदोजहा ओगाहणसं सशरीरप्रया तव्यता" तेया सरीरप्पओगबधे ण भते ! कइविहे पण्णत्ते ? " त्याह सूत्राथ-( तेयो सरीरप्पओगबघे ण भते ! कइविहे पण्णत्ते ) . महन्त ! तेस २२प्रयासमा प्रारन। ४ह्यो छे! ( गोयमा-पंचविहे पण्णत्ते-त'जहा ) 3 गौतम तेस शरीर प्रयासमधना नीचे प्रमाणे Hinार छ---( एगि दिय तेया सरीरप्पओगव घे, बेदिय तेया सरीर पओगषधे, तेइदिय तेया सरीरप्पओग बधे, जाव पचि दिय तेया सरीरप्पओगघ) (१) मेन्द्रिय तरस शरी२ प्रया॥ , (२) द्वीन्द्रिय ते शरीर પ્રાગ બંધ, (૩) ત્રીન્દ્રિય તેજસ શરીર પ્રયોગ બંધ, (૪) ચતુરિન્દ્રિય તૈજસ શરીર પ્રગ બંધ અને (૫) પંચેન્દ્રિય તેજસ શરીર પ્રયોગ બંધ (एगि दिय तेयासरीरप्पओगधे ण भंते ! कइविहे पण्णत्ते १) है ભદન્ત ! એકેન્દ્રિય તેજસ શરીર પ્રયોગ બંધ કેટલા પ્રકારને કહ્યું છે ?
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy