SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ - - प्रमेयमन्द्रिका टी० ० ८ उ०९ सु० ७ आहारकशरीरप्रयोगवन्धवर्णनम् ३५६ सर्व बन्धेोऽपि, आहारकशरीरप्रभोगबन्धः खलु भदन्त ! कालतः कियचिरं भवति ? गौतम ! सर्वबन्धः एकं समयं, देशवन्धो जघन्येन अन्तर्मुहूर्तम् , उत्कर्षे. णापि अन्तर्मुहूर्तम् , आहारकशरीरप्रयोगवन्धान्तरं खलु भदन्त ! कालतः कियच्चिर भवति ? गौतम ! सर्ववन्धान्तरं जघन्येन अन्तर्मुहूर्तम् , उत्कर्षेण अनन्तं कालम् , अनन्ता उत्सर्पिण्यवसमर्पिण्यः कालतः, क्षेत्रतः अनन्ता लोकाः, अथा? पुद्गलपरिवर्त देशोनम् , एवं देशवन्धान्तरमपि, एतेषां खलु भदन्त! जीवानाम् आहारकशरीरस्य और सर्व धरूप भी है । (आहारगसरीरप्पओगबंधे णं भंते ! कालओ केवच्चिरं होइ) हे भदंत ! आहारक शरीरप्रयोगबंध कालकी अपेक्षासे कबतक रहता है ? (गोयमा) हे गौतम । (सव्वबंधे एक्कं समयं, देस बंधे जहण्णेणं अंतोमुहुत्तं उक्कोलेणं वि अंतोमुहत्त) आहारक शरीरप्र योग का सर्वबंध एक समयतक रहता है और देशबंध जघन्य से भी अन्तर्मुहर्त तक रहता है और उत्कृष्ट से भी अन्तर्मुहर्त तक रहता है। (आहारगसरीरप्पओगधंतरं णं भंते ! कालओ कवच्चिरं होइ ) हे भदन्त !आहारकशरीर का प्रयोगबंधकालकी अपेक्षा कबतक रहता है ? (गोयमा) हे गौतम ! (सव्ववंधतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अणंतकालं, अणंताओ ओसप्पिणी उस्सप्पिणीओ कालओ. खेत्तओ अणंतालोया अवझं पोग्गलपरियह देसूणं-एवं देसबंधतरं वि) सर्वपंधान्तर जघन्यसे एक अन्तर्मुहर्ततक रहता है और उत्कृष्ट से अनन्तकालतक रहता है। इस अनंतकाल में अनंत उत्सपिणी और अनन्त શરીરપ્રયોગ બંધ દેશબંધરૂપ પણ હોય છે અને સર્વબંધ રૂપ પણ હોય છે. (आहारगसरीरप्पओगब घे णं भंते ! कालओ केवच्चिर होइ १ ) 3 महन्त! भाडा२४ शश२ प्रयोग गनी अपेक्षा या सुधा २७ छ १ (गोयमा ! सब्बवंधे एक समय, देसवंधे जहण्णेणं अंतोमुहुत्तं उकोसेणं वि अंतोमुहत्तं ) હે ગૌતમ ! આહારક શરીર પ્રયોગને સર્વબંધ એક સમય સુધી રહે છે અને દેશબંધ ઓછામાં ઓછે અન્તર્મુદ્દત સુધી અને વધારેમાં વધારે પણ मन्तभुत सुधी २७ छ (आहारगसरीरप्पओगवधतरण भते ! कालओ केवच्चिर होइ ? ) 3 महन्त ! माल(२४ शरीरना प्रयोग धनु मत२४जना मपेक्षा टयु डाय छ १ ( गोयमा ! ) 3 गौतम ! (सव्वबंध'तर जहणे णं अंतोमूहुत्तं, उक्कोसेणं अणंतं कालं अणंताओ ओसप्पिणीउस्सप्पिणीओ कालो, खेत्तओ अणंतालोया, अवडूं पोग्गलपरिय, देसूणं-एवं देसबंधंतरं वि ) સર્વબન્ધાતરને જઘન્યકાળ એક અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટકાળ અનંત કાળ પર્યન્તને હોય છે. આ અનંતકાળમાં અનંત ઉત્સર્પિણ અને અનંત
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy