SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रमेन्द्रका ठीका ० ८ ९५ वैशिरोरवयोग बन्धवर्णनम् ३१७ रुकर्षेण अनन्तं कालमन्तरं भवति, देशवन्धस्याप्येवमेव बोध्यम्, गौतमः पृच्छति - ' वा उकाइयवे उव्वियसरीरपुच्छा ?' हे भदन्त । वायुकायिक वैक्रियशरीरप्रयोगपृच्छा, तथा च वायुकायिकवै क्रियशरीरमयोगवन्धान्तरं कालतः कियच्चिरं भवति ? भगवानाह - ' गोयमा ! सन्त्रबंधंतरं जहण्णेणं अंतोमुहुत्तं, उक्को सेणं पलिओवमस्स असंखेज्जइभागं, एवं देसवंधंतरंषि ' हे गौतम | वायुकायिकवैक्रियशरीरप्रयोगस्य सर्वबन्धान्तरं जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन पल्योपमस्य असंख्येयभागम् एवं देशवन्धान्तरमपि जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन पल्योपमस्य असंख्येयभागमवसेयम्, तत्र वायुरौदारिकशरीरी वैक्रियमापन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतः, पुनर्वायुरेव जातः, तस्य चापर्याप्तकस्य वैक्रियशक्तिर्नाअनन्तकाल का होता है । देशबंध का भी अन्तराल इसी प्रकार से जानना चाहिये । ,, अब गौतमस्वामी प्रभु से ऐसा पूछते हैं - ( वाउकाइयवे उव्वियसरीर पुच्छा ) हे भदन्त । वायुकायिक वैक्रियशरीरप्रयोग के बंध का अंतरकाल से कितना होता है ? इसके उत्तर में प्रभु कहते हैं - (गोधमा ) हे गौतम! ( सव्वव धंतरं जहणेणं अतोमुहुत्तं, उक्कोसेणं पलिओवमस्स असंखेजइभागं एवं देसबंधंतरं पि) वायुकायिक वैक्रियशरीरप्रयोग का सर्वधान्तर जघन्य से एक अन्तर्मुहूर्त का होता है और उत्कृ ष्ट से पल्योपम के असंख्यातवें भागप्रमाण होता है । इसी तरह से इसका देशबंधान्तर भी जघन्य से अन्तर्मुहूर्त का होता है और उत्कृष्ट से पल्योपम के असंख्यातवें भाग प्रमाण होता है । औदारिक शरीरी સ`ખંધક થયેા. આ રીતે પહેલા સ`ખાધ અને આ સ`ખધની વચ્ચે અનતકાળનુ` અંતર ( અન્તરાળ ) પડયુ. દેશમ ́ધનું અંતર પણ એજ પ્રકારે સમજવું. હુવે ગૌતમસ્વામી મહાવીર પ્રભુને એવા પ્રશ્ન પૂછે છે કે “ वाकाइय• वे उव्वियसरीरपुच्छा " लहन्त ! वायुअयि वैश्यिशरीरप्रयोगना धनुं અંતર કાળની અપેક્ષાએ કેટલુ હાય છે ? તેનેા ઉત્તર આપના મહાવીર પ્રભુ ४ छे -" गोयमा " हे गौतम ! "6 सव्वषघ'तर जहणेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमस्स. असंखेज्जइ भाग, एवं देसवध तर पि" वायुअयि वैडिय શરીર પ્રયાગનુ` સખધાન્તર ઓછામાં ઓછું એક અન્તર્મુહૂર્તનુ હોય છે અને વધારેમાં વધારે પલ્યાપમના અસ...આતમાં ભાગ પ્રમાણુ હાય છે. એજ પ્રમાણે તેનું દેશમ ધાન્તર પણ એછામાં ઓછું એક અન્ત હનુ અને વધારેમાં વધારે પત્યેાપસના અસખ્યાતમાં ભાગપ્રમાણુ હાય છે. હવે આ કથનનું સ્પષ્ટીકરણુ કરવામાં આવે છેકાઈ ઔદારિકશરીરધારી વાયુકાયિક
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy