SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ प्रचन्द्रिका टीका श०८ उ० ९ सू०५ वैक्रयिकशरीरप्रयोगंबन्धवर्णनम् ३०१ प्रमादप्रत्ययात् कर्म च योगं च भवं च, आयुष्यं च लब्धि च प्रतीत्य तथाविधप्रयोगनामकर्मोदयेन यथा वायुकायिकानां वैक्रियशरोरप्रयोगवन्धः उक्तस्तथैव वीर्यादिध्यन्तापेक्षया तिर्यग्योनिकपञ्चेन्द्रियवैकियशरीरमयोगनाम्नः कर्मणः उदयेन तिर्यग्योनिकपञ्चेन्द्रियवैक्रियशरीरप्रयोवन्धो भवतीति भावः, ' मणुस्सपंचिदियवेउन्त्रि० एवं चेव ' मनुष्यपञ्चेन्द्रियवैक्रियशरीरप्रयोगवन्धोऽपि एवं चैव-पूर्वोक्तवायुकायिकरीत्यैव वीर्यसयोगसदृद्रव्यतया प्रमादप्रत्ययात् कर्म च योगं च, भवं च, आयुष्यं च, लब्धि च प्रतीत्य मनुष्यपञ्चेन्द्रिवैक्रियशरीरप्रयोगनाम्नः कर्मणः उदयेन भवतीति भावः, 'असुरकुमारभत्रणवासिदेव पंचिदिय वे उन्त्रियसरीरंप्पओगबंधे जहा रयणप्पभापुढविनेरइया ' असुरकुमार भवनवासिदेवपञ्चेन्द्रियवैक्रियशरीरयोगवन्धो यथा रत्नप्रभापृथिवी नैरयिकपञ्चेन्द्रियवैक्रियशरीरप्रयोगवन्धः वीर्यसयोगसदृद्द्रव्यतया प्रमादप्रत्ययात् कर्म च योगं च, भवः च, योग, भव, आयुष्य एवं लब्धि इन सब की अपेक्षा से तथा तथाविधनामकर्म के उदय से वायुकाधिक एकेन्द्रिय के वैक्रियशरीरप्रयोगबंध कहा गया है, उसी प्रकार से इन्हीं सब पूर्वोक्त बातों से तथा तिर्यग्योनिक पञ्चेन्द्रिय वैक्रियशरीरप्रयोगनामकर्मके उदय से तिर्यग्योनिक पञ्चेन्द्रिय वैक्रियशरीरप्रयोगवंध होता है-ऐसा जानना चाहिये । ( मणुस्सर्पचिदिय dasano एवं चैव ) इसी तरह से अर्थात् वायुकायिकरीति के अनु सार ही मनुष्य पंचेन्द्रिय वैक्रियशरीर प्रयोगबंध भी सवीर्यता, सयोगता, सद्द्द्रव्यता आदि पूर्वोक्त कारणों से, तथा मनुष्य पंचेन्द्रिय वैकिय शरीरप्रयोग नामकर्म के उदय से होता है । ( असुरकुमार भवणवासिदेव पंचिदियवेड व्वियसरीरप्पओगबंधे जहा रयणप्पभापुढविनेरइया) असुरकुमार भवन वासिदेव पंचेन्द्रियवैक्रियशरीरप्रयोगबंध रत्नप्रभा प्र નામ કર્માંના ઉદયથી વાયુકાયિક એકેન્દ્રિય શરીરપ્રયાગમધ થાય છે, એજ પ્રકારે એજ પૂર્વક્તિ સવીયતા આદિની અપેક્ષાએ તથા તિય ચર્ચાનિક પચે ન્દ્રિય શૈક્રિયપ્રયાગ નામ કર્મીના ઉદયથી તિય ચર્ચાનિક પચેન્દ્રિય વૈયિશરીર प्रयोगमध थाय छे शुभ सभवु. ( मणुस्स पंचिदिय वेडव्विय० एवं चेव ) એજ પ્રમાણે-વાયુકાયિકા પ્રમાણે મનુષ્ય પચેન્દ્રિય શૈક્રિયશરીર પ્રાગમધ પણ સત્રીયતા, સચાગતા, સદ્રવ્યતા, આદિ પૂર્વોક્ત કારણેાથી તથા મનુષ્ય यथेन्द्रिय नैञ्ज्यिशरीर प्रयोग नाम दुर्भाना उध्यथी थाय छे ( असुरकुमारभवणवासि देवपचिदिय वेउव्वियसरीरत्पओगन घे जहा रयणप्पभापुढची नेरइया) અસુરકુમાર ભવનવાસિ દેવપચેન્દ્રિય વૈક્રિયશરીર પ્રત્યેાગભંધ રત્નપ્રભા પૃથ્વી 4
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy