SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श० ८ उ० ९ सू०४ औदारिकशरीरप्रयोगवन्धवर्णनम् २७९ न्तरं देशवन्धान्तरं चोक्तम् एवं तथैव वनस्पतिकायिकवर्नाणां यावत् अप्कायिकानां तेजस्कायिकानां वायुकायिकानां विकलेन्द्रियाणां पञ्चेन्द्रियतियग्योनिकानाम् , मनुष्याणां चापि औदारिकशरीरप्रयोगस्य सर्ववन्धान्तरं देशबन्धान्तरं चावसे यमित्यर्थः किन्तु 'वणस्सइकाइयाणं दोन्नि खुड्डाई, एवं चेव, उक्कोसेणं असं. खेज्ज कालं असंखिज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तभो असंखेज्जा लोगा वनस्पतिकायिकानामौदारिकशरीरपयोगस्य सर्ववन्धान्तरं जघन्येन द्वे क्षुल्लके भवग्रहणे एवं चैव - त्रिसमयोने भवति, तथाहि - वनस्पतिकायिकत्रिसमयेन विग्रहेणोत्पन्नः तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धको भूत्वा क्षुल्लकमवं च जीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेषु एवोत्पन्नः प्रथमसमये च सर्वबन्धकोऽसा. जाव मणुस्साणे) जिस तरह से पृथिवीकायिकों का सर्वघधान्तर और देशवधान्तर कहा गया है उसी तरह ले वनस्पतिकायिकों को छोड़कर यावत्-अपकायिकों के, तेजस्कायिकों के, वायुकायिकों के, विकलेन्द्रियों के, पंचेन्द्रियतिर्यग्योनिकों के और मनुष्यों के औदारिक शरीर प्रयोग के सर्वचन्धान्तर और देशबंधान्तर को जानना चाहिये । किन्तु (वणस्सहकाइयाणं दोन्नि खड्डाई, एवं चेव उक्कोसेणं असंखेज कालं, असंखिजाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोगा) वनस्पतिकायिकं जो जीव हैं उनके औदारिक शरीरप्रयोग का सर्व धान्तर जघन्यसे तीन समय कम दो क्षुल्लकभवग्रहणपर्यन्त होता है और वह इस प्रकार से होता है-जैसे कोई बनस्पतिकायिक जीव तीन समय वाले विग्रह से उत्पन्न हुआ वहां वह विग्रह के दो समयों में अनाहारक रहा और तीसरे समय में उसने औदारिक शरीर का પૃથ્વીકાવિકેનું સર્વબન્ધાતર અને દેશબંધાન્તર કહેવામાં આવ્યું છે, એજ પ્રમાણે વનસ્પતિકાયિક સિવાયના મનુષ્ય પર્યાના–એટલે કે અપ્રકાયિક, તેજસ્કાયિક, વિકસેન્દ્રિય, પંચેન્દ્રિય તિર્યચનિક અને મનુષ્યના ઔદારિક शरी२ प्रयोगना समर्नु मन शम'धनुं सत२ समापु. ५२न्तु (वणस्सइ काइयाणं दोन्नि खुड्डाइ, एवं चेव उकोसेणं असखेज कालं, असंखिजाओउस्सप्पिणी ओस्स पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा ) वनस्पतिय જીવના દરિક શરીર પ્રયોગના સર્વબંધનું જન્ય અંતર બે મુલક ભવગ્રહણ કરતાં ન સમયનું હોય છે તેવું સ્પષ્ટીકરણ નીચે પ્રમાણે છે-જેમકે કઈ વનસ્પતિકાયિક જીવ ત્રણ સમયવાળી વિગ્રહગતિથી ઉત્પન્ન થયે, ત્યાં તે વિચહના એ સમયમાં અનાહારક રહ્યો અને ત્રીજે સમયે તેણે ઔદારિક શરી
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy