SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे २६४ हे गौतम! सर्वबन्धान्तरं यथा एकेन्द्रियौदारिकशरीरस्य प्रतिपादितं तथैव पृथिवीकायिकै केन्द्रियौदारिकशरीरस्यापि प्रतिपत्तव्यम्, तथा च पृथिवीकायिकै केन्द्रियौ दारिकशरीरस्य सर्ववन्धान्तरं जघन्येन त्रिसमयन्यूनं क्षुल्कं भवग्रहणं भवति, उत्कृष्टेन एकसमयाधिकानि द्वाविंशतिवर्षसहस्राणि । भवति इतिभावः, 'देसवधं तरं जहण्णेणं एकं समयं उक्को सेणं तिन्निसमया 'पृथिवीकायिके के न्द्रियाँ - दारिकशरीरस्य देशवन्धान्तरं जघन्येन एकं समयं भवति, उत्कृष्टेन त्रीन् समयान् भवति, तथाहि - पृथिवीकायिको देशयन्यको मृतः सन् अविग्रहगत्या पृथिवीकायिकेषु एत्रोत्पन्नः एकं समयं च सर्ववन्धको भूत्वा पुनर्देशयन्धको जातः, तथा सवि का अन्तर जैसा एकेन्द्रिय के औदारिक शरीर का कहा जा चुका है उसी तरह से पृथिवीकायिक एकेन्द्रिय के औदारिक का भी वह जानना चाहिये । तथा च पृथिवीकायिक के औदारिक शरीर का सर्वबंधान्तर जघन्य से त्रिसमयन्यून क्षुल्लकभवग्रहणरूप है और उत्कृष्ट से पूर्व कोटि एक समय अधिक बाईस हजार वर्षकी है । ( देसबंधंतरं जहणेणं एक्कं समयं उक्को सेणं तिन्नि समया) पृथिवीकायिक एकेन्द्रिय के औदारिक शरीर के देशबंध का अन्तर जघन्य से एक समय का और उत्कृष्ट से तीन समय का होता है । जैसे कोई पृथिवीकायिक जीव देशबंधक होकर मरा और अविग्रहगति से वह पृथिवीकायिकों में ही उत्पन्न हुआ और वह एक समय तक सर्वबंधक होकर पुनः देशबंधक हो गया- इस तरह से दोनों देशबंधों में जघन्य से एक महावीर अलुना उत्तर—- " गोयमा ! " हे गौतम! ( सव्वबंधांतर' जहेव एगिदियरस तत्र भाणियव्व ) सर्वधनु मंतर भेधुं शोडेन्द्रियना मोहारिए શરીરનું કહ્યું છે, એવું જ પૃથ્વીકાયિકાના એકેન્દ્રિયાના ઔદારિક શરીરનું પણ સમજછું. એટલે કે પૃથ્વીકાયિકાના ઔદારિક શરીરનું સબન્ધાતર જઘન્યની અપેક્ષાએ જીલ્લક ભવગ્રહણ કરતાં ત્રણ ન્યૂત સમય પ્રમાણુ છે અને ઉત્કૃષ્ટની અપેક્ષાએ ૩૩ સાગરોપમ કરતાં એક પૂર્વકાટિ અને એક સમય અધિક છે. (देसव'घ'तर जहणेणं एक्कं समयं, उक्कोसेण तिन्निसमया) पृथ्वी अयि मेहेन्द्रियना ઔદ્યારિક શરીરના દેશખ ધનુ અંતર આછામાં એછુ. એક સમયનું અને વધારેમાં વધારે ત્રણ સમયનુ' હાય છે. તેનું સ્પષ્ટીકરણ-જેમકે કેાઈ પૃથ્વીક્રાયિક જીવ દેશખ ધક થઈને મરણ પામે છે, અને અવિગ્રહ ગતિથી તે પૃથ્વીકાયિકમાં જ ઉત્પન્ન થશે, અને ત્યા એક સમય સુધી સર્વોમધક રહીને પુન: દેશમ'ધક થઈ ગયા. આ રીતે અને દેશખ'ધા વચ્ચે આછામાં ઓછે
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy