SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ प्रमेयश्चन्द्रिका टी० २० ८ २०९ सू० ४ औदारिकशरीरप्रयोगन्धवर्णनम् २६१भगवानाह-'गोयमा ! सव्ववधतर जहण्योण खुडूडाग भदग्गहणं तिलमयऊणं, उक्कोसेणं वावीसं वाससहस्साइ समयाहियाई' हे गौतम ! एकेन्द्रियौदारिकशरीरस्य सर्ववन्धान्तर जघन्येन क्षुल्लकं भवग्रहणं त्रिसमयन्यूनं भवति उत्कृष्टेन द्वाविंशतिः वर्षसहस्राणि समयाधिकानि तस्य सर्ववन्धान्तरं भवति, तथा च त्रिसमयेन विग्रहेण पृथिव्यादिषु आगतः, तत्र च विग्रहस्य समयद्वयमनाहारकस्ततीये च समये सर्ववन्धकस्ततखिसमयोनं क्षुल्लकं भवग्रहणं स्थित्ता मृतः अविग्रहेण च यदोत्पध सर्वबन्धक एच भवति तदा एकेन्द्रियौदारिकशरीरस्य सर्वबन्धस्य चान्तरं जघन्येन त्रिसमयोनं क्षुल्लकभवग्रहणपर्यन्तं भवति, एवम् अविग्रहेण भदन्त ! एकेन्द्रिय जीव के औदारिक शरीर बंध का अन्तर काल की अपेक्षा कितना है ? इसके उत्तर में प्रभु कहते हैं (गोत्रमा) हे गौतम! (सव्वबंधंतरं जहणणं खड्डागं भवग्गहणं तिलमयऊणं, उक्कोलेणं बावीसं वाससहस्साइं समयाहियाई) एकेन्द्रिय औदारिक शरीर का सर्ववंधान्तर जघन्य से तो त्रिसमयन्यून क्षुल्लकभवग्रहणरूप है और उत्कृष्ट से वह समयाधिक २२ हजार वर्ष का है। यह इस तरह से होता है-कोई जीव तीन समयवाली विग्रहगति से पृथिव्यादिकों में उत्पन्न हुआ-विग्रह के दो समयतक वहां अनाहारक रहा और तृतीय समय में वह सर्वबंधक हुआ-इसके बाद वह तीन समय कम क्षुल्लक भवतक वहां रहकर मरा, और मर कर अविग्रहगति से विना मोडे वाली गति से-वह जब उत्पन्न होकर सर्वबंधक ही होता है, तब एकेन्द्रिय औदारिक भडापार प्रभुना त्त२-“ गोयमा !" गीतम! (सव्वबंध तर जहण्णेण खुड्डागं भवगाहणं तिसमयऊग, उक्कोसेणं बावीस वाससहस्सा समयाहियाई) सन्द्रिय महरि शरीरतुं समयान्त२ ४३न्यनी अपेक्षा ક્ષુલ્લક ભવગ્રહણ કરતાં ત્રણ ન્યૂન સમય પ્રમાણે છે અને ઉત્કૃષ્ટની અપેક્ષાએ ૨૨ હજાર વર્ષ કરતાં એક અધિક સમય પ્રમાણ છે. તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે કરવામાં આવ્યું છે-કેઈ જીવ ત્રણ સમયવાળી વિગ્રહગતિથી પૃથ્વીકાય આદિ એકેન્દ્રિય જીવેમાં ઉત્પન્ન થયે છે તે વિગ્રહને બે સમય સુધી ત્યાં અનાહારક રહ્યો અને ત્રીજે સમયે સર્વબંધક થયે. ત્યારબાદ ક્ષુલ્લક ભવ કરતાં ત્રણ ઓછા સમય પર્યન્ત તે ત્યાં રહીને મરણ પામે, અને મરીને અવિગ્રહ ગતિથી–મેડ વિનાની ગતિથી ઉત્પન્ન થઈને જ્યારે તે સર્વબંધક જ હોય છે, ત્યારે એકેન્દ્રિય દારિક શરીરના પૂર્વના સર્વબંધ અને હવેના સર્વબંધનું અંતર-બે સર્વબંધે વચ્ચેનું અંતર-(અન્તરાલ) જઘન્યની
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy