SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श०८ उ० ९ सू० ४ औदारिफशरीरप्रयोगयन्धवर्णनम् २३३ कालतः कियचिरं भवति ? गौतम ! सर्ववन्धः एकं समयं, देशबन्धो जघन्येन एक समयम् , उत्कर्षेण त्रीणि पल्योपमानि समयोनानि, एकेन्द्रियौदारिकशरीरमयोगबन्धः खलु भदन्त ! कालतः कियश्चिरं भवति ? गौतम ! सर्वबन्धः एक समयम् , देशवन्धो जघन्येन एक समयम् , उत्कर्षेण द्वाविंशतिः वर्ष सहस्राणि समयोनानि, पृथिवीकायिकैकेन्द्रिय० पृच्छा ? गौतम ! सर्ववन्धः, एकं समयं देशवन्धा जघन्येन सर्ववैधरूप भी होता है । (ओरालियसरीरप्पओगव घेणं भंते ! काली केवच्चिरं होइ) हे भदन्त ! औदारिकशरीरप्रयोगवंध काल की अपेक्षा कितने कालतक रहता है ? (गोयमा ) हे गौतम ! (सव्वधे एक समयं, देसवंधेजहण्णेणं एक्कं समयं, उक्कोसेणं तिनिपलिओवमाइं समयऊणाई) सर्ववध एक समयतक और देशबंध जयन्य से एक समयतक और उत्कृष्ट से एक समयन्यून तीनपल्योपम तक रहता है। ( एगिदिय ओरालियसरीरप्पओगवंधेणं भंते | कालो केवच्चिरं होइ) हे भदन्त ! एकेन्द्रिय औदारिकशरीरप्रयोगध काल की अपेक्षा कितने कालतक रहता है ? ( गोयमा ) हे गौतम ! (सव्वबंधे एक्कं समयं देसबंधे जहप्रणेणं एक्कं समयं उक्कोसेणं वावीसं वाससहस्साई समयऊणाई-पुढविकाइयएगिदिय पुच्छा ? गोयमा ! सव्वबंधे एक्कं समयं देसवंधे जहपणेणं खुड्डागभवग्गहणं ति समयऊणं, उक्कोसेणं बावीसं वाससहस्साई 44 ३५ डाय छ, है सब ३५ सय छ १ ( गोयमा ! ) 3 गौतम ! (सबंधे वि, सबबधे वि) मनुष्य पयन्द्रिय मोl२४ शरी२ प्रयोम દેશબંધ રૂપ પણ હોય છે અને સર્વબંધ રૂપ પણ હોય છે. (ओरालियसरी पओगघे णं भंते ! कोलओ केवच्चिर होइ १) ७ ભદત ! દારિક શરીર પ્રયોગ બંધ કળની અપેક્ષાએ કેટલા કાળ સુધી રહે છે? (गोयमा !) गौतम ! (सवमधे एक समयं, देसर धे जहाणेणं एक समय, एकोसेण तिन्निलिओषमाइं समयऊणाई) समय से समय सुधा રહે છે, અને દેશબંધ ઓછામાં ઓછા એક સમય સુધી અને વધારેમાં વધારે ત્રણ પલ્યોપમ પ્રમાણુકાળ કરતાં એક સમય ન્યૂન સુધી રહે છે ( एगिदियओरालियसरीरपोगब धे ण भंते ! कोलओ केवञ्चिर होइ) 8 ભદન્ત ! એકેન્દ્રિય ઔદારિક શરીર પ્રયોગ બ ધ કાળની અપેક્ષાએ કેટલા કાળ સુધી રહે છે? (गोयमा ! ) ॐ गौतम ! ( सव्व'धे एक समयं देस ब धे जागेण एक समयं उकोसेणं बावीसं वास सहम्साई समय ऊगाई-पुढविक'इय एनिदिय पुन्छा ? भ ३०
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy