SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०० भगवतीले विपरिवर्तमानत्वान्नास्ति अनादिकोऽपर्यवसितो वन्धः, तत्स्थापना चेयम् 18181 एतेपामुपरि अन्येऽपि चत्वारः एवमेतेऽष्टौ भवन्तीत्यभिप्रायेणाह-'तत्थ णं जे से अणाइए अपज्जवसिए, से णं अट्टण्हं जीवमज्झपएसाणं' तत्रापि त्रिपु उपर्युक्तविकल्पेषु अपि खलु यः तस्य जीवस्य अनादिकोऽपर्यवसितो बन्धः स खलु अष्टानां जीवमध्यप्रदेशानां भवति । एवं रीत्या समुदायतोऽष्टानांवन्धः प्रतिपादितः, अथ तेपु एकै केन आत्मप्रदेशेन सह यावतां परस्परं बन्धो भवति तद्दर्शयितुमाह- तत्यविणे तिहं तिण्हं अणाइए, अपज्जवसिए, सेसाणं साइए ' तत्रापि तेष्वपि अष्टसु जीवप्रदेशेषु मध्ये खलु त्रयाणां त्रयाणाम् एकैकेन सह अनादिकोऽपर्यवसितो बन्ध अनादिरनन्तो वन्ध इत्यर्थो वर्तते, तथाहि-पूर्वोक्तरीत्याऽवस्थितानामष्टानामुपरितनपतरस्य यः कश्चिदेकः प्रदेशो विवक्षितः तस्य, पार्श्ववर्तिनौ द्वौ प्रदेशौ एकवाधीवतीत्येवंरीत्या एते त्रयः सम्वध्यन्ते, शेपस्त्वेकः उपरितनः, यत्राधस्तना न सम्बध्यन्ते होता है-अन्य प्रदेशों में विपरिवर्तन होता है, इसलिये अनादि अप यवसितवन्ध जीव के आठ मध्यप्रदेशों के सिवाय अन्यप्रदेशों में नहीं होता है। उनकी स्थापना इस प्रकार से है-1818|इनके ऊपर और भी चार प्रदेश हैं. इस तरह समुदाय की अपेक्षा से इन आठ प्रदेशों का पन्ध प्रतिपादित हुआ है । अथ उनमें से एक एक आत्मप्रदेश के साथ जितने प्रदेशों का परस्पर बन्ध होता है-इस बात को दिखाने के लिये सूत्रकार कहते हैं-' तत्थ वि णं तिण्हं तिण्हं अणाइए, अपज्जवसिए" सेसाणं साइए ' उन आठ प्रदेशों में भी तीन तीन प्रदेशों का एक एक 'प्रदेशके साथ अनादि-अपर्यवसित अनादि अनन्त बंध है। पूर्वोत्तरीति के अनुसार अवस्थित उन आठ प्रदेशों में से उपरितनप्रतरका जो कोई एक विवक्षित प्रदेश है-उस विवक्षित प्रदेशका, अपने पासके दो प्रदेशों અન્ય પ્રદેશોમાં જ પરિવર્તન થાય છે. તેથી અનાદિ અપયવસિત બંધ જીવના આઠ મધ્યપ્રદેશ સિવાયના અન્ય પ્રદેશમાં થતું નથી. તેમની સ્થાપના આ પ્રમાણે સમજવી-3|| તેમની ઉપર બીજા પણ ચાર પ્રદેશ છે, આ રીતે સમુદાયની અપેક્ષાએ આ આઠ પ્રદેશે બંધ પ્રતિપાદિત થયે છે. હવે તેમના એક એક પ્રદેશોને પરસ્પર બંધ થાય છે તે વાત પ્રકટ કરવાને માટે સૂત્રકાર ४३ छ8-(तत्थ विण तिण्हं तिण्हं अणाइए, अपज्जवसिए, सेसाणं साइए ) તે આઠ પ્રદેશમાં પણ ત્રણ ત્રણ પ્રદેશને એક એક પ્રદેશની સાથે અનાદિ અપર્યવસિત (અનાદિ અનંત) થાય છે. પૂર્વોક્ત રીત પ્રમાણે અવસ્થિત (ગોઠવાયેલા, રહેલા) તે આઠ પ્રદેશમાંથી ઉપરિતન ખતરને જે કોઈ એક અમુક પ્રદેશ છે તે અમુક પ્રદેશને, પોતાની પાસેના બે પ્રદેશોની સાથે અને
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy