SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ भगवतीक्षा वन्धः ? शरीरवन्धो द्विविधः प्रज्ञप्तः, तद्यथा-पूर्वप्रयोगप्रत्ययिकश्च प्रतिपनपयोगप्रत्युयिकश्च, अथ कः स पूर्वप्रयोगप्रत्ययिकः ? पूर्वप्रयोगप्रत्ययिको यः खलु नैरयिकाणां संसारस्थानां सर्वजीवानां तत्र तत्र तेषु तेषु कारणषु समवहन्यमानानां जीवप्रदेशानां वन्धः समुपपद्यते, स एप पूर्वप्रयोगपत्ययिकः, अथ कः स प्रत्युत्पन्नप्रयोगमत्ययिकः ? प्रत्युत्पन्न प्रयोगप्रत्ययिको यः खलु केवलज्ञानिनोऽनगारस्य स्वरूप है ? (सरीरबंधे दुविहे पण्णत्ते) हे गौतम ! शरीरयंध दो प्रकार का कहा गया है । (तं जहा) जो इस तरह से है-(पुवप्पयोगपच्चइए य, पछप्पन्नपओगपच्चहए य) पूर्व प्रयोगप्रत्ययिक शरीरयन्ध और प्रत्युत्पन्नप्रयोगप्रत्ययिकशरीरबन्ध । (से किं तं पुचप्पओगपच्चइए) हे भदन्त । पूर्वप्रयोगप्रत्ययिकशरीर बंध का क्या स्वरूप है ? (पुवप्पओ. गपच्चइए जं णं नेइइयाणं संसारवत्थाणं सव्वजीवाणं तत्थ तत्थ तेसु तेलु कारणेसु समोहणमाणाणं जीवप्पएसाणं बंधे समुप्पज्जइ ) हे गौत. म! जो उन उन कारणों के होने पर समुद्घात करते हुए नैरयिक एवं 'सर्वसंमारी जीवों के जीव प्रदेशों का जो बंध होता है वह पूर्वप्रयोगप्र. प्रत्ययिकशरीरबंध है। (सेत्तं पुन्वप्पओगपच्चइए) यही पूर्वप्रत्ययिक शरीर बंध का स्वरूप है । (से किं तं पडप्पन्नप्पओगपच्चहए ) हे भदत प्रत्युत्पन्नप्रयोगप्रत्ययिक बंध का क्या स्वरूप है ? ( पड़प्पन्नप्पओगपच्चइए ज णं केवलनाणिस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स (सरीरब'धे दुविहे पण्णत्ते-तंजहा) हे गौतम ! शरी२५ धना नीय अभाव मे २ छे-(पुव्वप्पयोगपच्चइए य, पडुपन्नपओगपच्चइए य) (૧) પૂર્વપ્રગ પ્રત્યયિક શરીરબંધ અને (૨) પ્રત્યુપન્ન પ્રગ પ્રત્યયિક શરીર मध. (से कि त पुव्वपयोगपच्चइए १) 3 rd ! पूर्वप्रया प्रत्यय शरीरमधनु : २१३५ छ १ । (युवप्पयोगपच्चइए जणं नेरइयाणं संसारवत्थाणं सव्वजीवाणं तत्य तत्थ तेसु तेसु कारणेसु समोहणमाणाणं जीवप्पएसाणं वधे समुप्पज्जइ) 8 ગૌતમ તે તે ક્ષેત્રમાં તે તે કારણે ઉત્પન્ન થવાથી (સમુદ્દઘાતના કારણરૂપ વેદના આદિ કારણે ઉદ્દભવે ત્યારે) સમુદ્રઘાત કરતા એવા નારક અને સર્વ સંસારી જીવન જીવપ્રદેશને જે બંધ થાય છે, તે બંધને પૂર્વ પ્રયોગ પ્રત્યयि शरी२'ध ४ छे. (सेत्तपुव्वप्पओगपच्चइए) ५ प्रत्ययि शरी२५ पर्नु मे २१३५ छे. (से कि त पडुपन्नप्पओगपच्चइए १) 8 महन्त ! प्रत्युपन्न પ્રાગ પ્રત્યયિક બંધનું કેવું સ્વરૂપ છે?
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy