SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीवीतरागाय ममः ॥ श्रीजैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री - घासीलालवतिविरचितया प्रमेयचन्द्रिकाख्यया व्याख्यया समलङ्कृतं व्याख्यामज्ञज्यापरनामकम् श्री भगवती सूत्रम् । (सप्तमो भागः ) अथ अष्टमोद्देशः प्रारभ्यते । अष्टमशतस्य अष्टमोद्देशकस्य संक्षिप्तविषयविवरणम् – गुरुप्रत्यनीकाः, गतिप्रत्यनीकाः, समूहमत्यनीकाः, अनुकम्पाप्रत्यनीकाः, श्रुतमत्यनीकाः, भावमत्यनीकाः, व्यवहारः, व्यवहारस्य फलस्, ऐर्यापथिकः सपरायिकश्च वन्धः, ऐर्यापथिकवन्धस्य स्वामी, ऐर्यापथिकं कर्म वेदरहितो नीवो वध्नाति, स्त्रीपुंनपुंसकपञ्चास्कृतो जीव ऐर्यापथिकं कर्म वनाति, ऐर्यापथिककर्म सम्बन्धे विकल्पाः, आठवें शतक के आठवां उद्देशक आठ तक के इस अष्टम उद्देशे में जो विषय वर्णित हुआ है - उसका विवरण संक्षेप से इस प्रकार है- गुरुप्रत्यनीक, गतिप्रत्यनीक, समूहप्रत्यनीक, अनुकंपाप्रत्यनीक, श्रुतप्रत्यनीक, भावप्रत्यनीक, इनका कथन । व्यवहार और व्यवहारफल, ऐर्यावधिकबन्ध, सांपरायिकचंध, तथा ऐकिवन्धके स्वामी इनका कथन । ऐर्यापधिककर्म यदि वेदरहित जीव यांधता है तो स्त्रीनपुंसक पश्चातकृतादि जीव बांधता है क्या ? ऐसा આમાં શતકના આઠમા ઉદ્દેશક આઠમાં શતકના આઠમાં ઉદ્દેશકમાં જે વિષયનું પ્રતિપાદન કરવામાં આવ્યુ છે, તેનું સક્ષિપ્ત વિવરણ નીચે પ્રમાણે છે–ગુરુ પ્રત્યેનીક, ગતિ પ્રત્યनी, समूह अत्यनी, अनुपा प्रत्यनी, श्रुत प्रत्यनी, लाव प्रत्यनी, भा છ પ્રકારના પ્રત્યેનીકે! ( વિરોધીઓનું ) કથન. વ્યવહાર અને વ્યવહાર ફળનું કથન. અોપથિક અંધ, સાંપરાયિક મધ અને અય્યપથિક બંધના સ્વામીનું કથન, અય્યપથિક કમ બે વેતરહિત જીવ માધતે હોય, તે શું સ્ત્રીનપુંસક પશ્ચાતકૃતાદિ જીવ ખાધે છે? એવા પ્રશ્ન અને તેના ઉત્તર. અર્યોપથિક'ના भ १
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy