SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६४ भंगवतीस स्तिकान्योन्यानादिकविनगावन्धः, अधर्मास्तिकायान्योन्यानादिकविस्त्रसाबन्धः, आकाशास्तिकायान्योन्यानादिकविसावन्धः, धर्मास्तिकायान्योन्यानादिकविनसावन्यः खलु भदन्त ! किं देशवन्धः सर्ववन्धः ? गौतम ! देशवन्धः, न सर्वदन्यः, एय मेव अधर्मास्तिकायान्योन्यानादिकविस्त्रसाबन्धोऽपि, एवम् आकाशास्तिकायान्योन्यानादिकविसावन्धोऽपि । धर्मारितकायान्योन्यानादिकविससाबन्धः तीन प्रकार का कहा गया है। (तं जहा) जो इस प्रकार से है (धम्मथिकाय अन्नसन्नअणाइयवीलताबंधे, अघल्मत्यिकाय अन्नमन अणाइय बीस सारधे, आजासत्यिकाय अन्नमन अणाइयवीससाबंधे ) धर्मास्तिकाय का अन्योन्य अनादि चिनसावंध, अधर्मास्तिकाय काअन्योन्य अनादि विलसावध, एवं आकाशास्तिकाय अन्योन्य अनादि वित्रलायंध (धम्पत्थिकाय अन्नम्मन्न अणाइय बीलसाबंधे णं भंते ! किं देसवधे, सव्वधे) हे भदंत! धर्मास्तिकायका अन्योन्य अनादि विस्त्रसायंध देशबंधरूप है या सर्वर धरूप है ? (गोयमा! देसबधे, नो सव्व बंधे) हे गौतम! धर्मास्तिकाय का अन्योन्य अनादि विस्त्रसाध देशवंध रूप है, सर्वच धरूप नहीं है। (एवं वेव अधम्मत्यिकाय अन्नभन्न अणाइय वीसमाबंधे वि एवमानासस्थिकाय अन्नमन्न अणाय वीससाबंधे वि) इसी तरह से अधर्मास्तिकाय का अन्योन्य अनादि विस्त्रसाध भी जानना चाहिये और आकाशास्तिकाय का अन्योन्य अनादि विस्रसाबंध હે ગૌતમ ! અનાદિ વિશ્વસાબંધના નીચે પ્રમાણે ત્રણ પ્રકાર કહ્યા छ-( धम्मत्यिकायअन्नमन्नअगाइयवीस साय धे, अवम्मत्थिकायअन्नमन्न भणाइय वीसमा व धे, आगासत्यिकाय अन्नमन्न प्रणाइयवीससाब धे) (१ ) धर्मा સ્તિકાયને અન્ય અનાદિ વિસસાબંધ, (૨) અધર્માસ્તિકાયને અન્ય અનાદિ વિસસાબંધ અને (૩) આકાશાસ્તિકાયને અન્ય અનાદિ વિશ્વસાબંધ, (धम्मस्थिकाय अन्नमन्न अणाइयवीससाब धे णं भंते ! कि देतब वे सव्वब धे ? ) હે ભદન્ત ! ધર્માસ્તિકાયને અન્ય અનાદિ વિસસાબંધ દેશબંધ રૂપ છે કે सब ३५ छे ? ( गोयमा । देसव धे, नो सध्ययधे ) हे गौतम ! धास्तिકાય અન્ય અનાદિ વિશ્વસાધ દેશધ રૂપ છે, સર્વબંધ રૂપ નથી. ( एवं चेत्र अधम्नत्यिका र अन्नमन्न जणाइय वीससाब धे वि, एवमागास त्थिकायअन्त्रमन्नअणाइय वीससाब धे वि ) ? प्रमाणे मास्तियन मन्यान्य અનાદિ વિસ્રસા બંધ વિષે પણ સમજવું, આકાશાસ્તિકાયના અન્ય અનાદિ विनमः vi4 विरे ५५ मे प्रभार सभा. (धम्मत्यिकायअन्नमन्नअणा
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy