SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५६ भगवतीसूत्रे कर्मण उदयात् भवतीति प्रश्नोत्तरम् एकेन्द्रियौदारिकप्रयोगबन्धः, मनुष्योंदारिकशरीरप्रयोगवन्धः, औदारिकशरीरप्रयोगवन्धकालः, एकेन्द्रियः, "पृथिवीकायिकः, औदारिकशरीरबन्धस्यान्तरकालः, एकेन्द्रियः पृथिवीकायिक एकेन्द्रियः, पञ्चेन्द्रिय तिर्यग्र औदारिकशरीरबन्धस्यान्तरम् एकेन्द्रियौदा रिकशरीरप्रयोगवन्धस्यान्तरम्, पृथिवीकायिकौदारिकशरीरबन्धस्यान्तरम् औदारिकशरीरस्य सर्वबन्धक - देशवन्धकाऽवन्धकानाम् अल्पबहुत्ववक्तव्यता. वैक्रियशरीरमयोगवन्धः, वायुकायिकैकेन्द्रियशरीरमयोगवन्धो भवति ? तद्भिन्नै केन्द्रियशरीरप्रयोगवन्धो भवतीति प्रश्नः ! वैक्रियशरीरप्रयोगवन्धः कस्य कर्मणः उदयात् भवतीति प्रश्नो 1 , , यौदारिकशरीर प्रयोगन्ध इन सब बंधों का कथन औदारिक शरीर प्रयोग किस कर्म के उदय से होता है ऐसा प्रश्न और इसका उत्तर एकेन्द्रियौदारिकप्रयोगवन्ध, पच्चेन्द्रियौदारिकशरीरप्रयोगबन्ध मनुष्यो दारिक शरीरप्रयोगबंध, औदारिकशरीरप्रयोगवन्धकाल, एकेन्द्रिय, पृथिवीकायिक, औदारिकशरीरबन्ध का अन्तरकाल, एकेन्द्रिय, पृथिवी - कायिक एकेन्द्रिय, पञ्चेन्द्रियतिर्यग औदारिक शरीरबन्ध का अन्तर, एकेन्द्रिय औदारिक शरीर प्रयोगबन्ध का अन्तर, पृथिवीकायिकौदारिक शरीरबन्धका अन्तर, इन सबका कथन औदारिक शरीर के सर्वबन्धक, देशबन्धक और अन्धकों के अल्पबहुत्व का कथन वैक्रिय शरीरप्रयोगधन्ध के प्रकार कथन एकेन्द्रिय वैक्रिय शरीरप्रयोगबंध वायुकायिक एकेन्द्रिय शरीरप्रयोगबंध होता है या इससे भिन्न एकेन्द्रियशरीरप्रयो ખંધ, એકેન્દ્રિયૌદારિક શરીર પ્રયાગ અંધ, આ બધા બધાનુ પ્રતિપાદન આ उदेश भांड्यु छे. " ઔદારિક શરીર પ્રયાગ અધ, કયા કર્મીના ઉદ્દયથી થાય छे, " वो प्रश्न अने तेन। उत्तर એકેન્દ્રિયૌદારિક પ્રયાગ મધ, પંચેન્દ્રિયૌદારિક શરીર પ્રયાગ અંધ, મનુષ્યૌદારિક શરીર પ્રત્યેાગ ખંધ, ઔદારિક શરીર પ્રયાગમ′ધકાળ, એકેન્દ્રિય, પૃથ્વીકાયિક એકેન્દ્રિય, પંચેન્દ્રિયતિયગ્ ઔદારિક શરીર ખધનુ અંતર, એકેન્દ્રિય ઔદ્યારિક શરીર પ્રયાગ મધનું અંતર અને પૃથ્વીકાયિક ઔદારિક શરીર બંધનુ' અંતર, આ બધાનું કથન આ ઉદ્દેષકમાં કરવામાં આવ્યુ છે. ઔદારિક શરીરના સબંધક, દેશમ'ધક અને અમધકાના અલ્પ મર્હુત્વનું કથન. વૈક્રિય શરીર પ્રયાગમધના પ્રકારનું કથન. એકેન્દ્રિય વૈક્રિય શરીર પ્રયાગમધ, વાયુકાયિક એકેન્દ્રિય શરીર પ્રત્યેાગમધ હોય છે કે તેનાથી ભિન્ન ( જુદા
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy