SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रबन्द्रिका टीका शं. ८ . ८ सू ६ सूर्य निरूपणभू ૪૨ भावः, तदाह - उद्गमनमुहूर्ते - उदयकाले दूरे च बहुव्यवहिते देशे वर्त्तमानावपि मृले च सन्निहिते देशे दृश्येते प्रतीयेते, एवमेव 'लेस्साभिवादेणं वियसि मूळे मध्याह्न " दूरे यदीसंति' लेश्याऽभितापेन तेजसोऽभितापेन मध्यान्तिक काले मूले च आसन्ने देशे वर्तमानावपि दूरे च बहुव्यवहिते देशे दृश्येते प्रतीयेते, मध्याह्ने हि अत्यासन्नत्वात् सूर्यों तेजसा प्रतपतः, तेजःप्रतापे च दुर्दृश्यत्वेन प्रत्यासन्नतराचपि तौ दूरमतीतिं जनयतः इति भावः एवं 'लेस्सापडिघालणं अत्थमणमुत्तंसि दूरेय मूले य, दीसंति ' लेश्याप्रतिघातेन तेजसः प्रतिघातेन अस्तमनमुहूर्ते अस्तसमये ' दूरे च ' - अत्यन्तव्यवहिते देशे वर्तमानावपि तो सूर्यो 'मुळे च ' अत्यन्तसन्निहिते देशे दृश्येते प्रतीयेते, लेश्याम तिघाते सुखदृश्यतया स्वरूपेण दूरस्थावपि सूर्यै आसन्नप्रतीतिं जनयतः, इति भावः, 'से तेणट्टेणं गोयमा ! एवं बुच्च - जंबुद्दीवेणं दीवे सूरिया उग्गमणमुत्तंसि दूरे य, मूले य दीसंति, जाव अत्थमण० जाव दीसति ' हे गौतम । तत् तेनार्थेन, एवमुच्यतेयोग्य हो जाते हैं - इसलिये वे स्वरूपतः दूर रहने पर भी समीप हैं इम प्रकार की प्रतीति द्रष्टाजन के लिये अपने उदयकाल में कराते हैं । इसी तरह से (लेस्साभितावेणं मज्झतिय मुत्तसि मूले य, दुरे य दीसंति) मध्याह्नकाल में जब सूर्य आ जाते हैं तब वे अपने तेज से पूर्णरूप में तपने लगते हैं - अतः ऐसी स्थिति में वह दुर्दश्य बन जाते हैं । सो वे अत्यासन्न होने पर भी बहुत दूर द्रष्टाजन के लिये करता है । ' एवं लेस्सापडिघाए णं अत्थमणं अत्थसमुहन्तंसि दुरे य, मूल् य दीसंति' इसी तरह से सूर्य जब अस्त होते लगते हैं-तब वे अपने तेज के प्रतिघात से सुखदृश्य होने के कारण स्वरूपतः दूरस्थ होने पर भी आसन्न है इस प्रकार की प्रतीति द्रष्टाजन के लिये कराते हैं । ' से तेणट्टेणं गोग्रमा ! एवं दुच्चई जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहत्तंसि दुरे य मूले दीसंति, जाव अत्थमण जाव दीसंति ' इस कारण हे गौतम | ાજનને તે અન્ને સૂર્ય નજીકમાં હાવાનેા ભાસ તેમના ઉદયકાળે થાય છે. मने (लेस्साभितावेण मज्झतियमुहुत्त सि मूले य दूरे य दीसंती ) मध्याह्नमणे અન્ને સૂ પાનાના તેજથી પૂર્ણ રીતે તપવા લાગે છે. તેથી એવી સ્થિતિમાં તેએ દુસ્ય ( સુખપૂર્વક દેખી ન શકાય એવા ) બની જાય છે તેથી તેએ नलमा डोवा छता पशु हेमनारने हर डोवानो लास पुरावे छे. ( एवं लेस्सापडिधार णं अत्यमण मुहतसि दूरे य मूले य, दीसंति ) अध्यक्षजनी भेस અસ્તકાળે પણ પેાતાના તેજના પ્રતિઘાતથી તે બન્ને સૂર્ય સુખપૂર્વક દેખવા ચાગ્ય હેાવાથી, ખરેખર દૂર હોવા છતા પણુ દ્રાજનને સમીપમાં હોય એવે ભાસ થાય છે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy