SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० ० ८ उ० ८ सू० ६ सूर्यनिरूपणम् तपतः, कियक क्षेत्रम् अधस्तपदः, कियत्कं क्षेत्रं तियकतपतः? गौतम! एकं योजनशतम् अर्ध्व तपता, अष्टादशयोजनशतानि अधस्तपतः, सप्तचत्वारिंशयोजनसहस्राणि, द्वे त्रिपष्टिः, योजनशते एकविंशतिं च पष्टिभागान योजनस्य तिर्यक् नपतः । अन्तः खलु भदन्त ! मनुष्योतरस्य पर्वतस्य ये चन्द्र-सूर्य-ग्रहगण-नक्षत्र-तारारूपास्ते खलु भदन्त! देवाः किम् ऊोपपन्नकाः । यथा जीवाभिगसे तथैव निरवशेष नियम से स्पृष्ट किया करते हैं (जंबुद्दीवे णं भंते ! दीवे सूरिया केवइयं खेत्तं उडूं तवंति, केवड्यं खेत्तं अहेतबंति-केवइयं खेत्तं तिरियं तदंति) हे भदंत ! जम्बूद्वीप, वे सूर्य ऊपरमें कितने ऊंचे क्षेत्रको तपाते हैं, नीचेमें कितने नीचे क्षेत्र को तपाते हैं, और तिरछे में कितने तिरछे क्षेत्र को तपाते हैं ? (गोयमा) हे गौतम ! (एगं जोयणसयं उडूं तवंति, अट्ठारसजोयणसयाइं अहे तवंति, सीयालीसं जोयणसहस्साइं दोन्नि तेवढे जोयणसए एकवीसं च सहिभाए जोयणस्स तिरियं तवंति) वे ऊँचे में सौ योजनतक के क्षेत्र को तपाते हैं। नीचे में १८ सौ योजन तक के क्षेत्र को तपाते हैं और तिरछे में ४७२६३ योजन और एक योजल के ६० भागों में से २१ भाग प्रमाण क्षेत्र तपाते हैं। (अंतो णं भंते ! माणुसुत्तरस्म पव्वयस्स जे चंदिम सूरियगहगणणक्खत्तताराख्वा-तेणं भंते ! देवा कि उड्डोववनगा) हे भदन्त ! मानुपोत्तर पर्वत के भीतर जो કરે છે, અસ્પષ્ટ ક્રિયા કરતા નથી. (યાવત્ ) તેઓ છએ દિશાઓમાં નિયમથી જ સ્પષ્ટ કિયા કરે છે. (जबूहीवे णं भते ! दीवे सूरिया केवइयं खेत्त उडूढ तवति, केवइयं खेत्त अहे तवति, केवइयं खेत्त तिरिय तब ति) महन्त ! भूद्वीपमा मे सूर्य ઉપરના કેટલી ઊંચાઈને ક્ષેત્રને તપાવે છે? નીચેના કેટલી ઊંડાઈના ક્ષેત્રને તપાવે છે અને તિરકસની અપેક્ષાએ કેટલા તિરછા ક્ષેત્રને તપાવે છે? (गोचमा ! ) 3 गौतम ! ( एग जोयणसय उड्ढ तवति, अद्वारस जोयणसयाई अहे तवंति, सीयालीस जोयणसहस्साई दोन्नि तेवढे जोयणसए पकवीसंच सद्विभाए जोयणास तिरियं तवंति ) तेसो लाये १०० थान सुधाना क्षेत्रने તપાવે છે, નીચે ૧૮૦૦ ચોજન સુધીના ક્ષેત્રને તપાવે છે અને ૪૭૨૬૩/૨૧/૬૦ (સુડતાળીસ હજાર, બસે તેસઠ યોજના અને એક યોજનના ૬૦ ભાગોમાંથી ૨૧ ભાગ પ્રમાણ) જન પ્રમાણ તિરછા ક્ષેત્રને તપાવે છે? (अतो णं भंते ! माणुसुत्तरस्स पव्वयस्स जे च दिमसूरियगहगणणखत्ततारारूवा-तेणं भंते ! देवा कि उड्ढोववन्नगा ? ) हन्त ! भानुयोत्तर पतनी
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy